________________
ॐ नमो जिनाय
आगमोद्धारक - आचार्यप्रवर - श्री आनन्दसागरसूरिवरनिर्मितः पञ्चसूत्रतर्कावतारः
2
अथ *शेषचतुःसूत्र्यामैदंयुगीन जनोचितस्तर्कावतारः । 44 जाया धम्म - गुणपडिवत्तिसद्धाए "
'जाताया 'मिति 'संविग्गो गुरुमूंले सुयधम्मो इत्तरं व इयरं वे 'तिवचनात् 'सुहगुरुजोगो व्वयण सेवणे 'तिवचनाच्च तथाविधप्रवृत्तेर्गुरुजनेभ्यः सकाशादुत्पन्नायां.
किञ्च - भवितुकामानामपि लघुवयो लब्धप्रव्रज्यादीनां तादृशोऽपि विद्यत एव वर्गों यो देशविरतिमप्रतिपद्यैव सिद्धः ।
पठ्यते च शास्त्रेषु – “सिद्धाऽसङ्ख्ये यांऽशोऽप्रतिपन्न देशविरतिक " इति केषाञ्चिन्न नायतेऽपि अन्तरा देशविरतेः प्रतिपत्तौ श्रद्धेति, येषां सा जायते तेऽत्राधिक्रियन्ते इति दर्शनार्थमुत्पत्ति- प्रदर्शको जातशब्द इति ।
न च वाच्यं पञ्चाशके तोलयित्वा मानं देशविरल्या दुःषमकाले तु वर्णाऽऽश्रमवद् विशेषेण 'देशविरतिं पालयित्वा सर्वविरतेरुक्ता प्रतिपत्तिः, धर्मविन्दावपि दुःस्वप्न कथनादि - मातापितृनिर्वाहसाधनकरणस्य सर्वविरतिप्रतिपत्तेरादौ प्रतिपादनात् देशविरतिमूलैव सर्वविरति प्रतिपत्तिः स्यादिति ।
ܐ
यतः आवश्यकादिषु क्वाऽपि भवे अस्पृष्टदेशविरतीनामपि सिद्धत्वस्य प्रतिपादनात्, श्री निशीथचूर्ण्यादिषु गर्भाऽष्टमादीनामपि सर्वविरतेः प्रतिपादनाद्, भगवद्भिः श्रीहरिभद्रसूरिभिरेव श्री श्रीपञ्चवस्तुप्रभृतिषु सप्ताधिकवर्षवयस्कानां सर्वविरतेरर्हत्वस्वीकाराच ।
- तत्त्वतस्तु प्रतिपन्नगार्हस्थ्यानां पञ्चाशकाऽऽदिशास्त्रोक्तः क्रमो दुष्षमाऽरके आनुकूल्यताभागिति पञ्चाशकाऽऽदिषु तथा प्रतिपादितमिति, ततश्च न सार्वत्रिक एष पञ्चाशकाऽऽदिप्रोक्को नियमो न वा तदविधाने विधिविरोध इति ।
स्थूलप्राणाऽतिपातविरमणाऽऽदिको धर्मः, श्री औपपातिकाऽऽदिषु स्पष्टतया तस्यांडगारधर्मतयाऽऽख्यानात्, गुणाश्चात्र तत्प्रतिपत्तेरनन्तरं तत्पालनं यतनाऽऽद्याः पापमित्रसङ्गवर्जनाऽऽद्याश्च । "* प्रथमसूत्रस्य "पंचसूत्रवार्तिक" नाम्नां विवृतत्त्वात्तस्येह नाधिकारः, अतः - :- शेषपदेन द्वितीयादीनां चतुर्णा परिग्रहोsवबोध्यः ।