Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 130
________________ ( १२ ) तथा च परकृतानां सुकृतानामनुमोदनं समापयन् त्रिःप्रणिधानमिदं करोति 'इच्छामि सुकृत' मिति । 1. एवं च ' जावज्जीवं मे भगवन्तो' इत्यादितः 'इच्छामि सुकडे ' इत्यंतं प्रणिधानं भवितुकामेन पठितमनूदितं च सूत्रकारैः परं प्रागेवाऽस्मात् प्रणिधानसूत्रादुपदिष्टं सूत्रकारैर्यदुत " प्रणिधानमिदं सङ्केशे भूयोभूयः पठितव्यमसङ्केशेऽपि त्रिकालमिति । " तत्र भूयोभूयः पठनस्य त्रिकालं पठनस्य वा किं फलमिति तत्र न दर्शितमेतत्, अधुनैतत्प्रणिधानसूत्रस्य पाठाssदौ किं फलमिति पापप्रतिघात - गुण बीजाऽऽघानाऽऽख्यप्रथमसूत्रस्योपसंहाराऽवसरे दर्शयति - एवमेअं सम्मं पढमाणस्स सुणमाणस्स अणुप्पेहमाणस्स । तत्राऽऽधीतेतरसूत्रेण पठिनण्यमसङ्केशे त्रिकालं सङ्क्लेशकाले च भूयोभूयः परं यो न तथाविधः क्षयोपशमवान् न चाघीतै तत्सूत्रस्तेन श्रोतव्यमितिकृत्योभयमाह - एवमेतत् सम्यक् पठतोऽन्यस्य. शृण्वत इति । अनन्योपयोगस्यैव पठनं श्रवणं च श्रेयस्करमित्यनन्योपयोगार्थं 'णिदाविगहापरिवज्जिएहिं 'इत्यादिवचनाच्च निद्रादित्र्याघातपरिवर्जनपूर्वकमेव पठनं श्रवणं च विधेयमितिविधिदर्शनार्थं च सम्यगित्याह । , इदं च पठनं श्रवणं च ' जस्स णं आवस्सए त्ति पदं सिक्खितं ' ' यावत्" " धम्मकहागो अणुप्पेहाए 'त्यनुयोगद्वारवचनादनुप्रेक्षारहितस्य क्रयावश्यकचद् द्रव्यरूपं स्यादिति तस्य पठनस्य श्रवणस्य च भावत्वाऽऽपादनार्थमाह-' अणुप्पेहमाणस्स 'ति । ग्रन्थस्य सह तदर्थेनाऽनुचिन्तनमनुप्रेक्षा । तथा चैतस्य प्रणिधानसूत्रस्यार्थमपि सदैव चिन्तयतोऽनुप्रेक्षायुक्तस्य भवितुकामस्य किं स्यात् फलमित्याह - 'सिढिलीभवंती 'त्यादि । अत्र तावत् सम्यक्त्वपराक्रमाख्ये श्रीमदुत्तराध्ययन सके एकोनत्रिंशत्तमेऽध्ययने 'सज्झाए णं भंते ' इत्यत आरभ्यांष्टादशमाद् द्वाराद् यावद् द्वाविंशतितमे 'अणुप्पेहाए णं भंते ! जीवे किं जणेई 'त्युपक्रम्य यावत् 'संसारकंतारं खिप्पामेव वीइवयई 'तिपर्यन्तं यदुक्तं तत् सर्वमवतारणीयं, स्वाध्यायाssधनुप्रेक्षाऽन्तस्य श्रुतधर्मस्य फलोन्नयनाद् प्रस्तुतमथ प्रस्तूयते । किं प्रस्तुतं ? पठनादेः फलमतस्तदेवाह 'सिढिलीभवन्ति परिहायन्ति विज्जति असुहकम्माणुवंधा' इति । अत्रेदमवधेयं यद्भुत कर्माऽनुबन्धा द्विविधाः शुभा अशुभाश्व, तत्राऽशुभा एव साम्परायिकास्ते चावश्यं क्षेया इति 'सव्वपापणासणी' इत्याद्युव्यते । शुभास्तु न साम्परायिकाः अधिका अपि : चरमभवाऽऽयुष्कादष्टसामयिकसमुद्घातेन क्षप्यन्ते । यद्यपि 'बद्धानां कर्मणां शाटो निर्जरे -

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193