Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(१०:)
एव च ' से किं तं महन्वयउच्चारणे 'त्यादि ' पढमे भंते महत्वए ' इत्यादि च प्रसिद्धतमं प्रश्नोत्थानं भवतीत्यलं प्रसङ्गेन ।
अथ प्रकृते भवितुकामेनं यदात्मनः प्रकृतोपयोगि ज्ञातं तदांविष्कुर्वन्नाह - ' मूढेऽम्हि पावे fort मोरु वासिए ' ।
मुग्घत्वं चाऽत्र यथावत्तत्वाऽज्ञानरूपं, न 'रत्तो दुट्ठो मूंढो ' इत्यादिना बोधस्याऽभाव एवेति प्रतिपादितरूपं श्रोत्रपसदलक्षणरूपम् । यद्यपि जीवोऽयमनादिस्तथापि यथावत्तत्त्वज्ञानशून्यत्वाऽऽदियन्तमनेहसं संसारमटित इति ज्ञात्वोक्तं मूढोऽस्मीति ।
'अज्ञानं खलु कष्ट 'मित्यादिवचनादज्ञानमात्रेणं मूढत्वं स्यात्कदाचिद । अथवा 'शुभोदकीय वैकल्य '–मित्यादिवचनात् अशुभप्रतिषेधकारणीभूतमपि स्यान्मूढत्वमिति, तन्निषेधायाह - 'पावे 'ति ।
यद्यपि सूत्रकृताङ्गीयाऽऽचाराध्ययने 'अस्थि पुण्णं च पावं चे 'त्यादिनैकान्तिको पापवत्ता निषिध्यतेऽसुमतां, परं सा साधूनां देश्य पुरुषाऽपेक्षिका, अत्र तु भवितुकाम आत्मा स्वयमाह - ' पापः ' 'अहमस्मी 'ति शेषोऽत्र । अनादिकालात् मिथ्यात्वाऽऽदिना निविडकर्मबन्धोदय कारणेन युक्तत्वाद्युक्तमेव पापरूपत्वमात्मनः ।
4
यद्यपि लब्ध्यपर्याप्तकनिगोदान् विहाय न कोऽप्येकान्तपापभाग् जीवः, न च लब्ध्यपर्याप्त निगोदत्वं नित्यमिति न स्यात् अशुभकर्मपुद्गलरूपपापेन सर्वदा पापमयत्वमित्याह - 'अणाइमोहवासिए 'त्ति । यद्यपि सर्वेषां कर्मणां ज्ञानावरणीयादीनामबाधिताऽवस्थोदयादिगता; न च ज्ञानावरणीयादिषु किञ्चिदपि कर्म सादि, सादि - सान्तं वा, तेषां विकल्पद्वयस्यैवाऽनाद्यनन्तं - सान्तरूपस्यैव भावात्, परमष्टस्वपि तदेवैकं मोहकर्म, यस्योदयः सादिसान्तोऽपि भवेत्, अन्यथोपशमश्रेण्यादेरयोगात्, परमत्र वासितशब्देन सत्तागतत्वं सूच्यते । सत्तापेक्षया तु मोहोऽपि विकल्पद्वयमेवानाद्यनन्त सान्तरूपमेवोपयाति । अक्षीणमोहाः सर्वेऽप्यसुमन्तोऽनादिमोहसत्ताका एव भवन्तीति योग्यमुक्तम्'अनादिमोहवासित' इति ।
अत्र च पूर्वपूर्वहेतुता यतो मूढस्ततः पापः यतश्च पापः अत एवाऽनादिमोहवासितः । अथाऽनादिमोहवासनातः किं जातमित्याह - 'अणभिण्णे भावओ हियाऽहियाणं 'ति । 1. एकेन्द्रिया अपि जीवस्वभावतया विदन्त्येव सर्वे सुखं हितत्वेन दुःखं चाऽहितत्वेन; विकले - न्द्रियाश्च न सुख-दुःखे हिताऽहिततयां विदन्ति, किन्तु हितानां प्राप्यै, परिहाराय चाहितार्ना स्वेषां शरीराऽऽश्रयसाधनानां यथातथं पालनादि कुर्वन्ति, पञ्चेन्द्रियतिर्यञ्चोऽपि तथैव शरीराद्यर्थ विशेषेण सन्तान-स्वामि-कुटुम्बाऽर्थंमपि यतन्त एवं देवा अपि सहैव नरैः शरीराद्यर्थं यावद् घेन-कीर्ति द्रव्य सुकृताद्यर्थं च यतमानाः सन्त्येव । नरकास्तु 'अव्यवहारा णेरइये 'तिवचनाद् विचार्यन्ते एवं ने, परं सुखदुःख-हिताऽहितप्राप्तिपरिहारार्थितया हिताहितयोरभिज्ञास्तेऽपि सन्त्येव; परं संसारस्य मार्गोऽ

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193