Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 126
________________ (८८) एवाऽन्यगृहिलिङ्गस्थिता अपि केवलमापन्ना अन्तर्मुहूर्ताऽधिकाऽऽयुष्का अवश्यं द्रव्यनैर्ग्रन्ध्यं प्रतिपद्यन्ते । अत एवाह-'सम्म पडिवत्तिरूव'त्ति । सम्यक् प्रतिपत्तिश्च सैव बिभर्ति शोभा, या स्यानिरतिचारा, अत एव च सामायिकसूत्र एव 'तस्स भंते' इत्याधुच्यते । प्रथमाऽन्तिमजिनतीर्थयोश्चावश्यं प्रतिक्रमणानां पञ्चकं, शेषजिनतीर्थेषु चानुक्षणं रात्रिक दैवसिकेतिप्रतिक्रमणद्वयस्य करणमाचारतयाऽऽम्नातम् , अभ्यन्तरतपसि *कर्मसानुशतकोटिरूपे प्रथमं प्रायश्चित्तमुक्त्वा निरतिचारत्वस्यैव कृतोऽभिषेकः । अत एव च भगवता महावीरेणाऽऽनन्दश्रावकाय द्वादशानां व्रतानामतिचारजातवर्जनाय दत्त उपदेशः । एवमभिलषणीयं सुकृतानुमोदनाद्याशास्य तद्विषयं प्रणिधानं च प्रणिधाय महार्थतां तस्याऽऽकलय्य महानिधानप्रातिरिवं रोरस्य मत्वा तप्राप्तेरशक्यतमतां 'होउ मम तुहप्पभावओ भयव 'मित्यादिवत् प्रणिधेयप्राप्तये साहाय्यार्थमाह 'परमगुणजुत्तअरिहंताइसामत्थओ। . अचिंतसत्तिजुत्ता हि ते भगवंतो'त्ति । शरणीकृतेष्वर्हदादिषु अर्हन्तो भगवन्तः सिद्धाधेति द्वये एव कृतार्थाः क्षीणराग-द्वेषा अपि सन्तः स्वाऽऽराधनापरानसुमतोऽन्तर्मुहूर्तेनापि कालेनाऽर्पका अपवर्गस्य । किश्व-अर्हत्प्रवचनप्रवृत्तेरभावे न कोऽपि देवत्वस्याऽवातावपि पल्योपमत्रयाऽधिकस्थितिमत्त्वं जीवोऽलभत, प्रवृत्ते एवाऽहत्प्रवचने च त्रयस्त्रिंशत्सागरप्रमाणां महतीं देवस्थितिमवाप्नुयुर्जीवाः, पल्योपमाश्चकस्मिन् सागरोपमे कोटीकोटीदशकमाना इति व्यवहारेण बहुत्वमपेक्ष्योच्यते यदा-यदहन्तो भगवन्त एव वीतराग-द्वेषा अपि स्वर्गस्थितिविधायका इति, तदा नाऽध्यप्रतीतिमद्(?)भवतीति अचिन्त्यसामर्थ्यताऽप्येपा । न च वाच्यं तर्हि नरकगतावप्युत्कृष्टा स्थितिरह प्रवचनकाल एवाऽर्यत इति भगवतामहतो नरकविधायक्रताऽपीतरविधायकतावदापयेतेति, भगवताऽहता प्राप्यतयाऽभ्युदयहेतोः साध्यतयापवर्गहेतोधर्मस्याऽऽदेयतया देशनात्, नरकाऽऽदिगतीनां यद्यपि महाऽऽरम्भादीनि कारणान्यादिष्टानि, परं तानि हेयतयाऽऽदिष्टानीति परमात्मानोऽर्हन्तः स्वर्गाऽपवर्गविधानादचिन्त्यसामर्थ्यगुणत्वाद् वास्तवमेव परमगुणयुक्तत्वं तेषां, विचित्रत्वाद् व्यवहारवानां प्रवृत्तेः। . केचिदत एव परमेश्वरस्य स्वर्ग-नरकाऽऽदिवस्तुनां विधायकत्वं प्रतिपन्नाः केचित् प्रधानाऽनुयायिनां व्यवहाराः प्रधानाचाचार्यादयो भगवन्तः ते चार्हतां भगवतां स्वगांऽपवर्गमार्गदेशकृत्वाऽऽदिकानानित्य गुणान् परकर्तृतामभ्युपगम्य प्रवृत्ता इति, तदनुसारिणः शेपा जना निरुपचारं जगत्कर्तृत्व प्रतिपन्नाः। * कर्मरूपा ये सानवा पर्वताः, तेषु शतकोटि: वज्रं तद्रूपं यत् तस्मिन् । अभ्यन्तरतपसोहि कर्मनिर्जराप्रधानकारणत्वासूचनायैतत् पदम् ।

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193