Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(९५)
च कल्पेष्विन्द्रत्वादिस्थानप्राप्तिपारम्पर्ययुक्तं यादृशं तद्भवति तादृशमनेन पाठादिना करोति पुण्यानु.बन्धि पुण्यमिति ।
अत्र चावधेयमिदं घीधनैः यदुत - जैने शासने शुभमशुभं वा कर्म यथैव बद्धं तथैव भोक्तव्यं न तु किश्चिद् भवत्यपर्वतनादि करणमिति न नियतं केषाश्चिदशुभानां कर्मणां निन्दाभिर्विनाशभावात् । अन्यथा निर्जरातत्वस्यैवाऽकिञ्चित्करत्वात् तद्भव विहितक्रूरतंरपापकर्मणां दृढप्रहारिप्रभृतीनामुद्धाराsभावाद् । यथैव चाऽशुभानुबन्धानामपवर्तनादिकरण विषयतास्ति तथैव शुभानामपि कर्मणामस्त्येवापवर्त्तनादि । श्रूयते च कुवलयमभाऽऽचार्येण वद्धमपि जिननाम विशकलितम् । करणविषयत्वादेव च . शुभकर्मणामनुमोदनादिना पोषणोपदेशो युक्तियुक्तो भवति ।
तथा च प्रस्तुतप्रणिधान सूत्रपाठादेरपि फलं दिशन्तः ग्रन्थकाराः शुभकर्मणां नियतफलतां दर्शयन्त आहु:
'नियमफळयं सुप्पउत्ते बिव महागए 'ति ।
सुनिश्चितमिदं यदुत–मणि–मन्त्राऽऽदीनामिवाऽगदान्यचिन्त्यप्रभावाणि भवन्ति । श्रूयते च श्रमणस्य, भगवतो महावीरस्य शिष्याऽपसदेन गोशालकेन मुक्तया तेजोलेश्यया जाता लोहितवचोंबाघा षण्मास्याऽपि प्राक् अगदेन शान्ता । भिषक्पुत्र केशवप्रभृतिश्च तथाविधेनौषधेनैव मुनिः पटुः कृतः । चारिसञ्जीवनीचारप्रभावोऽपि औषधानामेवाचिन्त्यमहिमानं व्यनक्ति । तत्रापि महागदं मूलतः स्यात्, वैद्याऽऽतुरयोश्च कुशलतमत्वाद्यदि तत् सुप्रयुक्तं स्यात्, तदा तस्याऽगदस्य नियमेनारोग्यं फलं भवति, तद्वदिदमपि प्रणिधानस्य पठनादि नियमफलदमेवास्तीत्यवश्यं विधेयं भन्यैस्तदिति ।
सम्प्रति सूत्रकारः प्रस्तुतं पापप्रतिघात - गुणबीजाऽऽघानरूपं सूत्रमुपसंहरन्नाह सुहफले इत्यादि ।
तत्र शुभफलः सुखफलो वा श्रीशान्तिनाथाऽऽदीनामिव, सुखप्रवर्तकः शुभप्रवर्तको वा भगवतः श्रीऋषभदेवाऽऽदेखि, परमसुखसाधकः परमशुभसाघको वा श्रीशालिभद्राऽऽदीनामिव प्रस्तुतसूत्रस्य पठनादिप्रयतो नरो भवतीति वाक्येन सूत्रकाराः फलमुपसंहारावसरे ज्ञापयन्ति ।
अथ शासने ज्ञानादीन्यभिमानादिभिर्दानादीनि कीर्तनादिभिः प्रतिबन्धैः सहितानि सन्ति, तत्फलमभिहन्यते च तैः, एतच्चाऽशकटं पित्राद्याख्यानकेषु प्रसिद्धमेव, यच्चैकं वैयावृत्त्यं 'वेयावच्चं किळ अपडिवाई 'ति वचनादप्रतिपातितया तदपि तज्जन्यस्य सातवेदनीयफलस्यैवाऽप्रतिपातितया, न तु स्वरूपे(ण) । परमिदं प्रणिधानसूत्रपठनादि तु स्वरूपेणैवाऽप्रतिपातीति दर्शयन्तः प्रस्तुतस्य प्रणिधान - सूत्रस्य पठनादेरुपदेशायाऽऽहुः - ' अपडिबंधमेयं 'ति ।
नात्र किश्चिदपि तादृशं विद्यते जगति, सुप्रणिधानमेतत् प्रतिबध्नीयात् तथा चाऽप्रतिहतसामर्थ्यमेतत् प्रणिधानसूत्रपाठादेरुद्भूतं सुप्रणिधानमिति ।
१३

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193