________________
(९५)
च कल्पेष्विन्द्रत्वादिस्थानप्राप्तिपारम्पर्ययुक्तं यादृशं तद्भवति तादृशमनेन पाठादिना करोति पुण्यानु.बन्धि पुण्यमिति ।
अत्र चावधेयमिदं घीधनैः यदुत - जैने शासने शुभमशुभं वा कर्म यथैव बद्धं तथैव भोक्तव्यं न तु किश्चिद् भवत्यपर्वतनादि करणमिति न नियतं केषाश्चिदशुभानां कर्मणां निन्दाभिर्विनाशभावात् । अन्यथा निर्जरातत्वस्यैवाऽकिञ्चित्करत्वात् तद्भव विहितक्रूरतंरपापकर्मणां दृढप्रहारिप्रभृतीनामुद्धाराsभावाद् । यथैव चाऽशुभानुबन्धानामपवर्तनादिकरण विषयतास्ति तथैव शुभानामपि कर्मणामस्त्येवापवर्त्तनादि । श्रूयते च कुवलयमभाऽऽचार्येण वद्धमपि जिननाम विशकलितम् । करणविषयत्वादेव च . शुभकर्मणामनुमोदनादिना पोषणोपदेशो युक्तियुक्तो भवति ।
तथा च प्रस्तुतप्रणिधान सूत्रपाठादेरपि फलं दिशन्तः ग्रन्थकाराः शुभकर्मणां नियतफलतां दर्शयन्त आहु:
'नियमफळयं सुप्पउत्ते बिव महागए 'ति ।
सुनिश्चितमिदं यदुत–मणि–मन्त्राऽऽदीनामिवाऽगदान्यचिन्त्यप्रभावाणि भवन्ति । श्रूयते च श्रमणस्य, भगवतो महावीरस्य शिष्याऽपसदेन गोशालकेन मुक्तया तेजोलेश्यया जाता लोहितवचोंबाघा षण्मास्याऽपि प्राक् अगदेन शान्ता । भिषक्पुत्र केशवप्रभृतिश्च तथाविधेनौषधेनैव मुनिः पटुः कृतः । चारिसञ्जीवनीचारप्रभावोऽपि औषधानामेवाचिन्त्यमहिमानं व्यनक्ति । तत्रापि महागदं मूलतः स्यात्, वैद्याऽऽतुरयोश्च कुशलतमत्वाद्यदि तत् सुप्रयुक्तं स्यात्, तदा तस्याऽगदस्य नियमेनारोग्यं फलं भवति, तद्वदिदमपि प्रणिधानस्य पठनादि नियमफलदमेवास्तीत्यवश्यं विधेयं भन्यैस्तदिति ।
सम्प्रति सूत्रकारः प्रस्तुतं पापप्रतिघात - गुणबीजाऽऽघानरूपं सूत्रमुपसंहरन्नाह सुहफले इत्यादि ।
तत्र शुभफलः सुखफलो वा श्रीशान्तिनाथाऽऽदीनामिव, सुखप्रवर्तकः शुभप्रवर्तको वा भगवतः श्रीऋषभदेवाऽऽदेखि, परमसुखसाधकः परमशुभसाघको वा श्रीशालिभद्राऽऽदीनामिव प्रस्तुतसूत्रस्य पठनादिप्रयतो नरो भवतीति वाक्येन सूत्रकाराः फलमुपसंहारावसरे ज्ञापयन्ति ।
अथ शासने ज्ञानादीन्यभिमानादिभिर्दानादीनि कीर्तनादिभिः प्रतिबन्धैः सहितानि सन्ति, तत्फलमभिहन्यते च तैः, एतच्चाऽशकटं पित्राद्याख्यानकेषु प्रसिद्धमेव, यच्चैकं वैयावृत्त्यं 'वेयावच्चं किळ अपडिवाई 'ति वचनादप्रतिपातितया तदपि तज्जन्यस्य सातवेदनीयफलस्यैवाऽप्रतिपातितया, न तु स्वरूपे(ण) । परमिदं प्रणिधानसूत्रपठनादि तु स्वरूपेणैवाऽप्रतिपातीति दर्शयन्तः प्रस्तुतस्य प्रणिधान - सूत्रस्य पठनादेरुपदेशायाऽऽहुः - ' अपडिबंधमेयं 'ति ।
नात्र किश्चिदपि तादृशं विद्यते जगति, सुप्रणिधानमेतत् प्रतिबध्नीयात् तथा चाऽप्रतिहतसामर्थ्यमेतत् प्रणिधानसूत्रपाठादेरुद्भूतं सुप्रणिधानमिति ।
१३