________________
(८०)
केषाश्चिदेव, “अट्ठभव उ चारित्तेत्ति शास्त्रोक्ता आकर्षा अष्टाऽपतमानामेव, विराधनायुतानां तु गोशालाऽऽदिषु बहुतमानामपि भवानी दर्शनात् । तथा चैकजन्माऽपेक्षया न विशेषः, परं भवाऽन्तराऽपेक्षयाऽस्ति स इति न सर्वथा पाठद्वयस्य पृथगूरूपस्याऽसाङ्गत्यमिति ।
पारगतत्वं च प्रतिपत्तेस्तदा जायते यदा विविधोपसर्गप्रसङ्गेऽपि ज्ञानाऽऽदिरूपाऽव्ययपथान प्रध्यवते, न च विविधव्यथाबाधितोऽपि सँस्तत्र शस्तां स्मरत्ननुभूतो मार्तध्यानवशगो भवति, न च भाविविविधसंकल्पैरात्मानं नाट्यति, किन्तु "भाव्येव भावि नाऽभावि"-ति निश्चित्य स्थिरतरमनाः साम्ये रमेत ।
त्रोण्येतानि प्रतिपत्तिपारगमनसाधनानि इति ।
एवं भविष्यन्त्यां भाविनां भावानां समायोग प्रणिधानसूत्रे भवनिर्वेदाऽऽदिप्रार्थनावदभिप्राय तत्रैव लोकविरुद्धत्यागाऽऽदिवदत्राप्यग्रतः प्रवृत्ते सुकृताऽनुमोदननाम्नि तृतीये वस्तुन्याह-'संविग्गो जहासत्तीए सेवेमि सुकडं 'ति ।
धर्मश्रद्धा संवेगश्च परस्परं जनको अनन्तानुबन्धिक्रोधाऽऽदिक्षपको कर्मरोधको कृत्वा मिथ्यात्वस्य विशुद्धेः दर्शनस्याराधनयाश्च जनको, तादृशं च दर्शन तौ विशोधयतः येन शुद्धेन दर्शनेन प्राप्यते चरमशरीरता, तृतीयश्च भवो वाऽतिक्रम्यते, एतादृक् संवेगवान् यथाशक्ति सेवे मुकतम् ।
अत्रावधेयं इदं यदुत-'सुकृतसेवायाम् अपि शक्तिमनतिक्रम्यैव शस्यते उद्यमकरण तेत एवं च तुलनाभिस्तोलयित्वैवात्मानं प्रवज्या-जिनकल्प-प्रतिमादीना प्रतिपत्तयो हितावहा इति ।
यद्यप्यत्र सुकृतानामासेवनमनुमोदनरूपतयैवाऽधिकृत प्रोच्यते च ततः सुकृताऽनुमोदनाख्यो विषयस्तृतीयः, तथाप्ति कर्तृ-कारका-ऽनुमोदकानां श्रीवलभद्रमुनि-रथकार-मृगदृष्टान्तेन या समानफलताऽऽम्नायते जेने शासने, सा कर्तृताऽऽदीनां यथोत्तरं शक्तेरभावे ज्ञेया, सदभावे तु शक्तेः अमादाऽऽदिभिरनाचरणे सुकृतानां नैव कारकाऽनुमोदकत्वेन समानफलवत्ता । तत एवाऽत्र यथाशक्ति संविग्नतयाऽप्रक्रान्तमपि सुकृतस्य सेवनमादृतम् ।
एवं चात्मयोग्यता सम्पाद्याऽनुमोदनीयगुणानामहंदादीनां भगवता परेषामपि च तथाविधाना सुकृतानामनुमोदनार्थमाह-'अणुमोएमि सव्वेसिं-अरिहताणं अणुट्ठाण 'मित्यादि यावत् 'सव्वेसि जीवाणं होउकामाणं कल्लाणासयाणं मग्गसाइणजोगे' इत्यन्तम् ।
तत्र यद्यपि सिद्धादीनां भगवतां तत्तदवस्थावृत्तितया 'सिद्धभावाऽऽदिकं यथा अनुमोदनीयतापदमानीतं तथा भगवतामहतामहत्त्वमेव 'तत्पदमानेतन्यं भवति, परं यदनुष्ठानमहतां भगवतां तत्सदमानीयते तदिदं ज्ञापनार्थ यदुत-सिद्धत्वप्रभृतीनि स्थानानि एकभवयत्नसम्पाद्यानि, न तथा महत्त्वं,