________________
(७९)
- अत एव पूजायां 'काले सुइभूएण' मित्यादि, देवादीनामाराधनायां च 'देवगुणपरिबाना' दित्यादि, काले सद्योग-विघ्नवर्जनतयेत्यादि 'विधिसेवा दानादा' वित्यादि चोपदिश्यते । उपदिष्टं च पुष्पशालाय श्रमणेन भगवता महावीरेण रजोहरणाऽऽदिग्रहणेन स्वसेवाभावादि । .
- ततश्च सुनिश्चितमिदं यदुत-प्राप्तानामप्येकदेशाऽऽदिप्रकारेणाऽर्हदादीनां भाग्यवतामेव सेवा- , ईता स्यात् ततश्च प्रार्थनमेतेषां ।
प्राप्तानामपि सेवाविषयागमे न साफल्यं इति प्राप्तोऽपि योग एषां पूज्याऽऽराध्यांना, ___ लब्धाऽपि सेवा सन्ध्यात्रयाऽऽराधनादिरूपा परमभगवतां तेषां, तदा स्यादू मोक्षानुकूल्यतावती ।
यत उच्यते
"वीतराग ! सपर्यातस्तवाऽऽज्ञाऽऽराधनं परं ।
आज्ञाऽऽराद्धा विराद्धा च शिवाय च भवाय च ॥१॥ हित्वा प्रसादनादैन्यमेकयैत्र त्वदाज्ञया ।
सर्वथैव विमुच्यन्ते जन्मिनः कर्मपञ्जरात् ॥१॥ (वीत०) इत्यादि । किञ्च आज्ञाव्यतिरिक्तं अवेयकोत्पातहेतुतया लब्धं चरणमप्यनर्थकमित्याह-'आणारिहे सिअ'त्ति, । उच्यते च--'इच्चेइयं दुबालसंगं गणिपिडगं' यावद् 'आज्ञयाऽऽराध्य संसारमनादिकमनवदग्रं व्यतित्रजिषुः जिविराध्य चानुपरिवर्तितवन्त' इत्यादि 'आणाए तवो आणाइ संजमो' इत्यादि 'धम्मो आणाइ पडिवतो' इत्यादि 'आणाखंडणकारी'त्यादि चाऽपरिमितमागमवचनवृन्दमत्राऽऽज्ञाराधनाफलेऽवतार्यम् ।
तदेवं दुर्लभ-दुर्लभ(तर)-दुर्लभतमेषु सेवान्तेिषु प्रार्थितेषु. चोल्लकाऽऽदिदृष्टान्तसाध्यचक्रिगृहपुनर्भोजनादिवद् महाभाग्यमतामेव प्राप्येषु विहिता प्रार्थना तत्तत्प्राप्ती, परं लम्भेऽपि दातुरातुरेऽपि ग्रहीतरि नश्येच्चेद् देयं, कैव दशा ह्यातुरस्येति दृष्टान्तमाधाय मनसि पञ्चमकाऽनन्तानां सम्यग्दृशामपि निगोदावस्थोपगमनल्यापकमागमवचनं यथार्थतयाऽऽज्ञाराधनाया निरतिचारपारगतताया अतिशयेन दुर्लभतमत्वमवधार्य प्राह-'पडिवत्तिजुत्ते सिआ णिरइयारपारगे सिमति च ।
न च वाच्यं सम्यग्दृशां पञ्चमानन्तांशमितानां परिपतितानां भावेऽपि प्राप्तः सिद्धिमष्टमानन्तांs शमिताः सम्यग्दृश इति कथं दुर्लभतमत्वं प्रतिपत्ति-निरतिचारपारगतत्वयोरिति चेत् ? सत्यं, सिद्धा अष्टमाऽनन्तांऽशमिताः प्रचुराश्च परिपतितेभ्यः, परं तेऽष्टमाऽनन्तांऽशमिता ये सिद्धास्ते न सर्वेप्यप्रतिपातिभावेनैवाऽधिगता निर्वृतिम् , अष्टमाऽनन्तांऽशस्यानन्ततमो भाग एवाऽप्रतिपतितानाम् , शेषास्तु सङ्ख्येयाऽऽदिकालपरिपतिता एव सिद्धाः पर्यन्ते इति आजन्माऽखण्डायाः प्रतिपत्तेरेवं निरतिचारपारगतेति द्वयोरैक्यम् , द्वयोरुपन्यासस्तु चरमभवं. यावत् मनुष्यभवास्तत्र चाऽऽज्ञादीनां प्रतिपत्तयः