Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(४२) तदेवं सिद्धेर्योग्यानां क्षेत्र-कालाऽवस्थानामत्यन्तमल्पत्वमेव, जीवाश्चानन्ताऽनन्तसङ्ख्याकाः, यतो लोके यावदसङ्ख्येयाः सूक्ष्मनिगोदजीवानां गोलकाः, प्रतिगोलकं पट्स्वपि दिक्षु एकैकाऽऽकाशप्रदेशहानिवृद्धिभ्यामसङ्ख्येया अवगाहना, अवगाहनायां चैकैकस्यामनन्ताऽनन्ता जीवा इति, जीवानां सङ्ख्या विचार्यते, न स्यादेवाऽनन्तानामपि सिद्धिगतेः प्राप्तौ तद्व्युच्छेदाशङ्काकणोऽपि ।
किञ्च-एकैकस्मिन् निगोदे सूक्ष्मे बादरे वा ये जीवा अनन्ताऽनन्तसङ्ख्याकास्तेषां असहख्येयतमोऽपि भागो न कदापि सिद्धिमवाप्स्यति, किन्तु अतीताऽनागतकालीनाः सर्वेऽपि सिद्धाः सेत्स्यमाना जीवाः सर्वेऽप्येते एकस्याऽपि निगोदस्य जीवानामनन्ततम एव भागे भवति ।
___ एतावति जीवसङ्ख्याने सत्यपि तव्युच्छेदशङ्कायाः प्रादुर्भावो महामोहोदयप्रभवः । परेषां च तथाविधेन वाक्येन व्युद्ग्रहणाद्दरन्ताऽनन्तभवसागरभ्रामकश्च, यथाहि दर्भाग्रबिन्दुप्रमाणस्य पानीयस्य शोपं दृष्ट्वा अदृष्टाऽपार-पारावाणामधीनामम्बुपूरस्य व्युच्छेदः शङ्कयमानो मौग्वर्यमेवाविष्कुर्यात् , तद्वदत्रापि तथाविधे भव्यजीवानामानान्त्ये परिमितक्षेत्र-कालेन सिद्धान् दृष्ट्वा सर्वभव्यव्युच्छेदशङ्कापि मौखर्यातिरेकेण न किञ्चिदन्यद् व्यक्तीकुर्यादिति । .
अत्र दर्भाऽग्रबिन्दुजलधिजलगतं दृष्टान्तं सङ्ख्ययाऽननुरूपमपि व्यावहारिकतयोक्तं ज्ञातव्यमिति, यतो दर्भाऽप्रगतबिन्दुसमुद्रसलिलस्याध्यक्षं सङ्ख्यगुणेनैव तारतम्यं, न त्वसङ्ख्येयेन गुणेन, न चानन्तगुणेन, सिध्यमाननिगोदजीवानां त्वेकमपि निगोदगतजीवसमुदायमाश्रित्य तारतम्यमनन्तगुणेनैव भावादिति ।
न च वाच्यं तर्हि भव्यानाममि सतां मुक्तेरभावे भव्यत्वस्य निष्फलता अभव्यनिर्विशेषता वा तेपामिति, यतो नहि जगति यावन्ति बीजानि तानि प्रादुर्भावयन्त्यङ्कुराशि, न चाङ्कुरप्रादुर्भावाऽभावमात्रेण बीजत्वस्य निरर्थकता, अबीजसमानता वोद्भाव्यते केनापि विपश्चिता, ततश्च भव्यानां यथा यथा तथाभव्यत्वपरिपाको जायते तथा तथा ते पदमव्ययमाप्नुवन्ति, व्यवहारराशिगतानां नराणामेव सिद्धेः साधनस्य सद्भावात् , तेपां च सङ्ख्यातमानत्वात् नैककाले सर्वभव्यानामत्रागमः सिद्धिश्च, न च तत एव भव्योच्छेदः सिद्धेर्युच्छेदो वेति ।
तत्वतस्तु केवलेनैवाऽऽलोकेनाऽववुद्धा जीवास्तदनन्ताऽनन्तसङ्ख्या, सततसिद्धिभावो भव्यानां, जीवानां संसारस्य चाऽऽयवच्छेद इत्यतीन्द्रियार्थदर्शिवचनविश्वस्तेर्भाव्यमिति ।..
यथैवेन्द्रियपुद्गलानामिटानिष्टानां विद्यते ज्ञान दर्शनस्वभावस्य साधकता विपर्यासकता च, तथैव साताऽसातकर्मपुद्गलानामपि आत्मस्वभावस्य वेदनस्योपष्टम्भकत्वाद्विपर्यासकारित्वाच्चोपयोगो, न तु ते आत्मनः स्वभावस्याऽऽवारकाः, क्षये तु साताऽसातयोः सुखस्वभावस्यात्मनो निरावाधसुखमयत्वं सिद्धावेव भवति, अन्यत्र साताऽसातान्यतरकालतत्वस्य नियतत्वादिति प्राहुः-'निरुपमसुखसगाता' इति ।

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193