Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(७४) जमहिगरण "ति चतुःशरणवचनात् " यच्च दुश्चरितं किश्चिदिहाऽन्यत्र च मे भवे" युपमित्युक्तेर्भवान्तरकृतानां वेदितविपाकानामप्यशुभरूपत्वाद् गीत्वे न काचिद् बाधा ।
___ तत्त्वतस्तु ' सवाऽवि हु पयजा णियमा जम्मंतरकयाण '-मित्यादिवचनात् भवाऽन्तरगतमपि पापं गाँ-तप-संयमादिभिःछेधमेव, परं प्रायश्चित्तविशेषाणां विवेकाऽऽदीनां प्रवृत्तिरैहभविक एव प्रायश्चित्ते इति विवेकः, अन्यथा गोशालकमख्याणां जन्माऽन्तरकृतमहापाप्मनां प्रवजितत्त्वेऽपि तत्संसर्गे पूर्वभवीयतन्महापापस्याऽनुमतिदोषाऽऽपत्तिरिति ।
चतुर्णां शरणमुपगतो 'गर्हे दुष्कृत ' मितिपूर्वोक्तोपक्रमसूत्रेण योज्यमिति ।
ईर्यापथिक्यादिषु प्रतिक्रमणेषु 'तस्स उत्तरीकरणेण' मिति सूत्रेणोत्तरीकरणवदत्रोत्तरीकरणार्थमाह-'गरहिअमेयं दुक्कडमेयं उज्ज्ञियव्चमेयं ति ।
गर्हाया निष्ठाकालं दर्शयन्नुत्तरकरणमाह-'गर्हितमेतदिति ।
लोकोत्तराऽऽप्ताऽहंदादिषु यद् इति तथाऽऽचरणादि तत् सर्वं गर्हितं मया, न चैषा द्रव्यगहेंत्याह'दुष्कृतमेतदिति । सर्वस्यैतस्य पापरूपतां ज्ञात्वैव सर्वमेतद् गर्हितम् । तथा च नैषा द्रव्यगर्हा, किन्तु भावगर्हेति । ___केदारमृत्स्नाखण्डघातमारितबलीवर्देन विप्रेण महाजनस्य समक्षं स बधो गर्हितः अभ्युपगतश्च दुष्कृततया, परं तस्मिन्न क्रोधानुबन्धं जहौ तद्वन्नेदमित्याह-उज्झिअमेअंति, कृतस्याऽनुबन्धव्यवच्छेदेन घ्युत्सर्जनं कृतमित्यर्थः।
' सर्वेऽप्यथास्तिक्यवादिनः पापस्य जुगुप्सायामेवामनन्ति श्रेयः परं पापस्य बोध एव न सर्वेषामेषां, तेन स्व-स्वशास्त्रेषु कल्पितानां पापानां परम्परामुद्भाव्य कल्पितमेव, प्रत्युताऽऽमनो दुर्गतिपातकारणमेव स्यात्, कर्तुस्तादृशं निवारणोपायं निर्दिशन्ति, स्वल्पा एव च जीवा यथार्थमास्तिक्यमार्गमागता हिंसादीनां यथास्थितानां पापानां पापतया श्रद्धानमधिश्रयन्ति । अत एव जोवादीनां तत्त्वानां यथार्थतया श्रद्धानस्य सम्यक्त्वगुणाऽऽवहत्ववत् पापस्यापि यथार्थस्य तत्त्वतया श्रद्धानं सम्यक्त्वाssवहं गीयते।
किञ्च पापं हि कर्म, कर्म चाऽऽत्मपरिणामानामधमत्वेनाप्यङ्गीकरोति, आत्मनां ज्ञान एव च तेषामघमा दशा, तदुत्पन्नं पापं च यथार्थतया ज्ञायते, तादृशं ज्ञानमतीन्द्रियार्थदर्शिनामेव । ततो यथावस्थितं पापस्य ज्ञानमेव नाऽतीन्द्रियाऽर्थदर्शिनं विना भवति । परेषां तु तद्वाक्यामृतश्रवणेनैवेति सर्वमेतन्मनसिकृत्याह-' विज्ञातमेतन्मया कल्याणमित्रगुरुभगवद्वचनादिति ।
शास्त्रेषु हि 'सवणे णाणे य विण्णाणे 'त्ति क्रमात् 'सुच्चा जाणइ कल्लाण 'मित्याांच

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193