Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 108
________________ (७०) .. स्वजनाऽऽदिपक्षपातवर्जिततया निर्वाणमार्गसाधकसमुदायसंयमसहायकराश्च . ग्राह्या अन साधवः। यद्यपि साध्वीवर्ग उपलक्षणव्याख्यानेनाऽऽचारप्ररूपणादिषुः गृह्यते, परमपराधक्षामणाय महाप्रवृत्तो भव्यः क्षामणाय ता अपि स्वतन्त्रतयोचिरे, पाक्षिकाऽऽदिषु सकलसङ्घक्षामणा क्रियत एव च । अन्यच्च नेदं नग्नाटीयं, तत्र साध्वीवर्गस्य प्रवृत्तेरेवाभावादिति ज्ञेयम् । न केवलसेत एवाऽईदादयः पूश्या आराध्याश्चेति, परान् तथाविधान् दर्शयन्नाह ___ 'अण्णेसु वा पूयणिज्जेसु माणणिज्जेसु वे 'ति । अहंदाद्यतिरिक्ताश्च सामान्येन धर्माः चार्यादयो ग्राह्याः यतः प्रतिक्रमणारम्भे 'भगवान' ति शब्देन गृह्यन्ते, अत एव धर्माचार्याः पाक तीर्थकृतां चैत्यवन्दनेन वन्दितत्वात्, परमेष्ठिपदगता आचार्याऽऽदयश्च ‘आचार्यह' मित्यादिना गृहीता एवेति । यद्वा-अत्राऽऽम्नायाचार्यादीन् अन्येष्वित्यादिना गृह्णन्तु । श्रमणोपासकास्तु वृद्धश्रमणो पासकादीन् पूज्याऽऽराध्याऽपरपर्यायमाननीय-पूजनीयान् गृह्णीयुः, गुणाधिकानां पूज्याऽऽराध्यत्वात् । अत एव चक्रवर्तिना भरतेनाराद्धाः श्रावकाः, रक्षितकुमारेण च न ढड्ढरश्रावकाय प्रणामादि कृतं, तेनाऽभावितावस्थः श्रावकस्तोसलिपुत्राचार्यमा॑पित इति । . यद्यप्यत्र सम्यग्दर्शनाऽऽदीनां ग्रहणं योग्यं, परं ते गुणरूपा इत्याराध्या, मूर्ती नेति पुज्या न, ततश्च निन्दायां तदतिक्रमस्य विषयो, न गर्हायामिति सम्भाव्यते । एवं लोकोत्तरानाप्तानभिधाय लौकिकान् आप्तान वितथाऽऽचरणादिविषयभूतानाह 'माईसु वा पिईसु वा वंधूसु वा उवयारीसु वे 'ति । ... यथैव लोकोत्तरा आप्ता अभिगमन-वन्दन-नमन-बहुमानाऽऽदिना आराध्यास्तथैव लौकिका अप्याप्ता एते त्रिसन्ध्यनमनक्रियादिनाऽऽराध्या एव ।। .. अत एवाऽऽद्यश्चक्री ननामाऽम्बां मरुदेवां, वासुदेवोऽन्त्यश्च निजजननी देवकी, चतुर्बुद्धिनिधानोऽभयश्च स्वपितरं श्रेणिकराजं नमश्चक्रे इति श्रुतैतिचं, श्रीस्थानाङ्गसूत्रे च भर्तुर्धमोपदेश: वमाता-पित्रोदुष्प्रतीकारता अपि सविस्तरं वर्णिता दृश्यते । 'दुष्पतिकारौ मातापितराविति श्री उमास्वातिवाचका अप्यूचिरे । मात्रादिसम्बन्थ्यौचित्यं धर्मोपदेशमालातो ज्ञातव्यम् । तदतिक्रमण योऽपराधो जातस्तस्य गर्दाऽत्र विधीयते, पूर्वानुपूर्या उपकारमहत्ता, तत एव च क्रमो मात्रादिकः । .. यद्यपि माता पित्रधीना, परं गर्भधारणादिभिर्महोपकारिणी मातैव । अत एवोच्यते " पितृपात. तु शतं माता गौरवादतिरिच्यते " इति ।

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193