Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(६२) क्रमशः क्षप्यमाणेषु चारित्रं उपशमश्रेणिः क्षपकश्रेणिश्चावश्यं तस्य भवतीति क्रमशः सकलमोहस्य नाशकत्वादपि धर्मबोधेरेव मोहतिमिरांशुमारिता ज्ञेया ।
अत एव रागद्वेषविषपरममन्त्र इत्यप्रेतनं विशेषणम् । तत्रानन्तानुबन्ध्यादिचतुष्कं नवनोकषायसहितं राग-द्वेष-शब्देन ग्राह्यं । तथा न स्थानमारेकाया यदुत-य एव मोहः, स एव रागद्वेषौ यावेव च रागद्वेषौ तावेव मोह इति.कथं मोहस्य रागद्वेषयोश्च पृथा ग्रहणमिति ।
___ अत एव रागस्य सक्लेशजनकता द्वेषस्य शमेन्धनदावानलवाया प्रतिपादिता भगवता श्रीहरिभद्रसूरिणा सा अशुद्धवृत्तकरणहेतुता च मोहस्य सङ्गच्छतेतमाम् । विहायैव विषयतृष्णां गन्यागम्यविभागं विना सर्वत्र वर्तनारूपां लमते भगवत्केवलिप्रज्ञतं वोधिमिति नियमात् ।
ज्ञापितं चैतत् पोडशके श्री हरिभद्रसूरिभिर्यथा तथैव श्रीमद्भिरभयदेवमूरिभिरपि स्वकीये नवतत्त्वप्रकरणभाष्ये स्पष्टितमेव-" तादृश्या विषयतृष्णायाः शमनमेव सम्यक्त्वस्य शमरूपं लक्षणं तच्चाऽऽस्तिक्यादीनां संवेगान्तानां चतॄणां फलरूपमिति ।
___ श्रीहरिभद्राचार्या विंशतिकाप्रकरणे उत्पत्तावास्तिक्यादीनां पश्चानुपूर्वीक्रमस्याभ्युपगत्वात् मतः केवलिप्रज्ञप्तस्य धर्मस्य बोधिरेव सम्यक्त्वाऽपरंपर्यायः, अत एवोच्यते-'तमतिमिरपडलविद्धंसणस्सेति श्रुतस्तवे, 'द्विविधमनेकद्वादशविधं महाविषयममितगमयुक्तं । संसाराऽर्णवपारगमनाय दुःस्वक्षयायाऽल 'मिति तत्त्वार्थभाप्ये द्वादशाऽङ्गतीर्थ देशनाप्रस्तावे न ह्यनन्तरं जायमानं फलमेव फलतयोच्यते, किन्तु अनन्तर-परम्परयोरेकतरेणापि उभयेनाऽपि च । अत एव च प्रयोजनाख्यानुबन्धस्यानन्तर-परम्परप्रयोजनमभिव्याप्याख्यायते फलवत्ता ।
तथा च केवलिप्रज्ञप्तधर्माऽवाप्तेरवाऽऽनन्तर्येण पारम्पर्येण च जायमानानि सकलानि फलानि मोक्षप्राप्तिपर्यवसानानानि ज्ञेयानि । अत्र तु मोहतिमिरांऽशुमालिन्वकथनेन जायमानमनन्तरं फलमेनाम्नातम् ।
किश्च जाते मोहतिमिरस्य ध्वंसे अवश्यमङ्गी रागद्वेषघातनतत्परः स्यात् , । अत एव च संवेगं सम्यक्त्वलक्षणतया वर्णयन्ति विद्वांसः । तथाविधां तस्याऽवाप्तबोधेरवेदयैव दशां सावद्यप्रवृत्याऽऽदिसपापव्यापारभृतानमपि सम्यग्दृशो देशविरतिमतो देशविरतांश्च श्रीसूत्रकृताङ्गे गणधरा धार्मिकपक्षतया निश्चिन्वते, प्राप्तौ च सम्यक्त्वस्य मिथ्यात्वमोहनीयस्यैव भेद उपयुक्ततमस्तथापि तद्भेदात् तद्विभागाच्च प्रागेव चारित्रमोहनीयमुपाऽनन्तानुबन्धिनामुपयमक्षयादीनां स्वीकुर्वत आचार्या आवश्यकताम् । .
अनन्तानुबन्धिशमस्तु प्रागेवापूर्वकरणे । तेन न जातं सम्यक्त्वं तद्व्यञ्जकं, अभिव्यक्तिस्मु तत एवेन्यते, क्रोधकण्डूयाऽपगमेऽपि तव्यपगमादेवाऽपूर्वकरणाजात एव असाधारणः पक्षपातः शमवति भगवति, तन्मात्रप्रतिबद्धता च शमरूपा सम्यक्त्वादनन्तरमेवाभिव्यच्यते । ततश्च यथार्थमुक्तं'मोहतिमिरांशुमाली केवलिप्रज्ञप्तो धर्म' इति ।

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193