Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
तयाऽहंतो भगवतः, तत्सद्धर्मसमाचरणसाधिताऽविनाश्यात्मस्वरूपाऽवाप्तसिद्धिसौधान् भगवतः सिद्धान् , तस्यैव सद्धर्मस्य समाचरणचतुरान् तत्समाचरणचणनररत्नपरमसयमधर्मसाधनसहायकरणतत्परांश्च सुविहितान् भगवतः शरणम् स्वीकरोति मुमुक्षुः ।
____एतावता ग्रन्थेन शरण्यान् शरणतया स्वीकृत्य परमपुरुषाणामुपासना विहिता, परं जैने धर्मे यथैवोत्तमपुरुषाणामात्मश्रेयस्करमाराधनं तथैव परममार्गस्यापि केवलिप्रज्ञप्तस्याराधनमावश्यकतममेव । धर्मिष्ठपुरुषसमारीधनं तु गुरुत्वप्राप्तेर गेवाभीष्टं, तत्प्राप्तौ तु तथाविधपुरुषाणामाराधनाय प्रेरणमपि, 'केवलिनो गौतम ! माऽऽशातये 'ति श्रीवीरवचसाऽऽपत्तिकरं, परं केवलिप्रज्ञप्तस्य धर्मस्य समाराधन यावदयोग्यन्त्यसमयसर्वशरीरविप्रहाणमावश्यकमिति तस्य केवलिप्रज्ञप्तस्य धर्मस्य परमशरण्यत्वात् यावत्सिद्धिसाधनं चालम्बनीयत्वात्तत् शरणीकर्तुमाह-तहा केवलिपण्णत्तो धम्मो जावजीवं मे भगवं सरण 'मिति ।
अत्रावधेयमिदं यदुत-सर्वेऽपि तीथिका अविप्रतिपन्ना एतस्मिन् वस्तुनि, यदुत-" सर्वैरपि स्वीकृत आस्तिकैरात्माख्यः पदार्थः रूप-रस-गन्ध-स्पर्शाश्चक्षुरादीन्द्रियगम्या विषयास्तै रहित एव, तथा च नाऽसौ अतीन्द्रियज्ञानिनं विना ज्ञातुं शक्योऽन्यः ।"
मंतीन्द्रियज्ञानी च वीतरागपरमात्मानमन्तरेण न कोऽपि जगति भवितुमर्हतीति सर्वतीर्थीयेषु रागद्वेष-मोहर्ललनास्त्री-मालासंसर्ग-हतवीतरागत्वेषु भगवानहन्नवाऽष्टादंशदोपरहितत्वाद्वीतरागः सर्वज्ञः, स एव चात्माद्यतीन्द्रियपदार्थानां साक्षात्परिच्छेदविधायी, अन्येषु प्रवृत्तास्ते आत्माद्यर्थवाचकतयाऽऽरमादयः शब्दास्ते भगवद्वीतरागार्हद्वचनानुकारेणैव ।
अत एवोच्यते 'सबप्पवायमूलं दुवालसंग 'मित्यादि । 'उदधाविव सर्वसिंधव' इत्यादि तु तानुसारिवावदूकपर्षदुद्गीर्णमतप्रवाहापेक्षम् ।
भगवन्तो जिनेश्वराश्चावगम्यं केवलेंनाऽखिलान् प्रज्ञापनीयेतरान् भावान् गणमुन्नांमकर्मोदयधरणंधौरान् गणधरानुद्दिश्य निखिलान् प्रज्ञापनीयार्थान् साक्षात् सूचकतया वा भाषन्ते ।
तत्र प्रथमं तावत् लोकादीनां शाश्वतत्वज्ञापनेनाऽकृत्रिमत्वादिज्ञापनायाऽस्तित्वादि समुपदिशन्ति, तदनु नैर्ग्रन्थं शासनं, तन्महिमानं सुरगत्यादिपूत्पत्तिकारणानि, नारकादि-सिद्धभगवदन्तसर्वार्थस्वरूपं प्रादुर्भावयन्ति । श्रुत्वा चैतां देशनां गणधरा भगवन्तः शासनोत्पत्ति-स्थिति-प्रवृत्ति-प्रवृद्धिप्रायोग्या अध्नन्ति द्वादशाङ्गीमित्यलमतिप्रसक्तेन ।
आल्यान्तश्च भगवन्तो देशनां कर्तव्यतयांऽनगाराउंगारधर्म यथाभद्रकत्वादिकाः सिद्धिसौघाsवस्थानाऽवसांना दशा उद्दिश्य समप्रमपि स्वर्गाऽपवर्गसुकुलोत्पत्यादिकं सर्वमपि फलतयाऽऽख्यान्ति । तत एव गीयते 'धर्मः स्वर्गापवर्गद' इत्यादि ।

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193