Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(५०) विशेषतश्च क्षीणकर्म पानां सिंद्वानां भगवतामूर्ध्वगमनस्वभावत्वादेवोव लोकाग्रं यावद्गतिः प्रवर्तते । ततश्च सुष्ट्रच्यते 'लोकाग्रमुपगतेभ्य' इति । - एते बुद्धत्वाद्या जनानां सिद्धत्वाऽविनाभूता इति तद्ग्रहणेन तेऽपि गुणा उक्ता एवेति, उपलक्षणदृष्टया बुद्धत्वाद्याख्याने नाऽसङ्गतमिति ।
नवहतां भगवतां श्रुतादिकर्तृत्वात् स्यादेव भयत्राणादिकारकत्वेन शरण्यत्वाच्छरणीकरणं, भगवतां सिद्धानां तु सर्वदाऽकरणवीर्यत्वात् न किमपि भवभयार्तानां त्राणं विधातुं शक्तास्ततश्च तेषां शरणीकरणं न कमप्यर्थं पुष्णातीति चेत् ?, सत्यं ! परं जगति ये सर्वे धर्मास्ते आस्तिकानां मोक्षपर्यवसाना एव । अत एवं त एवाऽऽस्तिका उच्यन्ते, ये जीवानां कथञ्चिदस्तित्वं नास्तित्वं श्रद्दधानाः कर्मगा कर्तृतां भोक्तृतां मोक्षस्य सत्त्वं तदुपायानां च सत्त्वमात्मरुच्याऽभिप्रयन्ति, तथा च मोक्षश्रद्धानमूलमेवास्तिक्यं, ततो मोक्षपर्यवसानफलाः सर्वे आस्तिकधर्मा इत्युच्यमानं युक्तिसङ्गतमेव ।
..मोक्षश्च तत्त्वतः स एवोच्यते-यत् अनावर्तनरूपेण सिद्धानां सिद्धत्वेऽवस्थानं, तथा च सर्वेऽप्यास्तिकाः सिद्धानामपुनरावृत्तिभावेन सदा चिदानन्दरूपतया चाऽवस्थानमपेक्षयैव प्रवर्तन्ते प्रवर्तिष्यन्ते चेति सिद्धाः सर्वेषामास्तिकानां स्वसत्यश्रद्धानद्वारेण शरणभूता एव ।
धर्मनेतृणां धर्मस्यापि सिद्धिपर्यवसानफलसत्त्वेनाऽविप्रतारकत्वमुपकारकत्वं च, नाऽन्यथा । अत एवान्यत्रात्मन एवाव्याबाधज्ञानमयत्वादिस्वरूपमाख्याय भगवतां सिद्धानां नमस्कारे अविप्रणाश एवं हेतुतया गीयते। तथा च सार्यनन्तभङ्गेन सच्चिदानन्दपूर्णतया तेषां भगवतामवस्थानमेव शरण्ये कारणम् । ततश्च सुष्ट्येवोक्तं यदुत-" सर्वथा कृतकृत्याः सिद्धाः,” “शरणं मे भवन्त्वि "ति त्वनुवर्तत एव ।
न च वाच्यं तद्वदेव शरणमित्यपि पदं न वाच्यं, प्रागुक्तत्वात्तदप्यनुवर्तनीयम् । तत्राऽत्रापि च शरणस्य मुख्यतया विधेयत्वादध्यवसायशुद्धये च तदुक्तेरावश्यकत्वात् , परमपदस्य मार्ग देशितवन्तो भगवन्तोऽर्हन्तस्ततो यथावस्थितमोक्षान्तसप्ततत्त्र्याः श्रद्धानमवाप्नुवन्ति, तत्प्राप्तरेव सम्यग्दृशः सन्तों भव्या जैहत्येवं संसारंगतं चित्तपातिवं, एतदेवं च मोक्षबीजम् । यतोऽलब्ध्वा कार्यपातितामभव्या अपि, केचन भव्या अपि अनन्तशो भगवंदुक्ताऽनुष्ठानपरायणा जाता, जायन्ते, भविष्यन्त्यां भविष्यन्ति, पर नैतावद्भिरप्यनुष्ठानैर्भद्रास्ते मोक्षमार्गमयवाप्नुवन्तोऽवाप्नुवन्ति अवाप्स्यन्ति वा । लब्धे च मोक्षवीजे न कोऽपि अपार्धपुद्गलावर्तादधिक संसार बम्भ्रमति, किन्तु अवश्यमपवर्गमेवाप्नुवन्तीति ।
चेतःपरावर्तका भगवन्तोईन्त इत्यवश्यं शरण्याः । जाते च तथाविधे चित्तपरावर्ते सिद्धा
Our
-
1Tmri
कत्वान
भगवन्तः साध न्तकालीनाऽनन्तपूर्णताधारणादिरूपतया ज्ञ
.
ता.
द्वयेप्येत
श्रितसः पर
कारिणः
( मावत पर
परमपचनस्य

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193