Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 46
________________ तेन कथञ्चिन्नित्यानित्य-भिन्नाभिन्नादिस्वरूपाणां कर्तृता-भोक्तृता-संसर्तत्व-मुक्तत्वादिधर्मविशिष्टानां जीवानामाख्यानं साधितं भवति । वीतरागाणां जन्माऽभावात् अज्ञानपांशुपिहितं, पुरातनं कर्मबीजमविनाशि । तृष्णाजलाभिषिक्तं, मुञ्चति जन्माङ्कुरं जन्तोः ॥१॥ ( ) इतिवचनाच्च भवभावस्य कर्मसंयोगनिवर्तितता, भवश्वाध्यक्षमेव जन्म-जरा-रोग-शोकाऽऽधिमृत्यादिभिराकीर्णो निःसारोऽशरणश्चेति दुःखरूप एव । नायं विद्याध्ययन-धनार्जनाऽऽदिवद् धर्मानुष्ठानादिवचेत्याह-'दुःखफल' इति, यतोऽलब्धस्वाऽऽख्यातधर्माणो जीवा मिथ्यात्वाऽ-विरत्यादिपरिणामेन हिंसाद्याऽऽश्रवप्रवृत्त्या च दुर्गदुर्गति-दुःखफलक र इति तेषां दुःखफल एव भव इति । सातिचारधर्माऽऽचाराऽनुष्ठायिनां जीवानां कतिचिद् भवा अशुभा अनन्तरं भवन्त्येवातिचारफलभोगादन्वेव धर्मानुबन्धप्राप्तेरिति भवस्य दुःखफलताऽपीत्याह-दुःखानुवन्ध' इति । अप्राप्ताकलङ्कस्वाऽऽख्यातधर्माणां भवत्येवानवदग्रकालं यावदनन्तेषु भवेपु परिभ्रमणमिति तादृशां जीवानां भवो दुःखानुबन्ध एवेत्यत्र कोऽपि न विवाद इति । 'तिकालमसंकिले से' इत्यन्तो जिनाख्यानानुवादग्रन्थः, परतस्तु विवरणग्रन्थ इति सम्भावना, तावता मूलरूपत्वादतीन्द्रियार्षदृग्वचनरूपत्वाच्च तथासम्भावना. तथा च अत्र पापप्रतिघात-गुणबीजाधानाऽऽल्यस्याऽऽद्यसूत्रसमुदायस्येदमादिसूत्रं, . जैनं शासनं न निग्रहानुग्रहपरायणं, न चाऽऽदेशकं, किन्तु सूर्य-प्रदीपादिवदिह यथार्थतया पदार्थोपदेशकमिति जीवानामनादित्वाऽऽदिनिरूपणं । अनादित्वमनादिपर्यवसानपदार्थावलोकनपटुकेवलज्ञानज्ञापित, अन्यच्च तदभावे भवस्य कर्मणो वा निर्हेतुकतयाऽसम्भवः, बीजाङ्करवदनादिसन्ततिर्भवकर्मणोः, 'नाऽसतां प्रादुर्भावो द्रव्याणां, न च सतां नाश' इति जीवद्रव्याणां सिद्धेऽनादित्वे भव-कर्मसंयोगयोरनादित्वं स्वभावसिद्धं, सिद्धेश्वेतेपु च त्रिषु भवस्य दुःखरूप-फलाऽ-नुबन्धितानिर्धारणं न दुष्करं, तथा चैतच्छूद्धानसारमेव जैनशासनं. एवं श्रद्धानं अनन्तानुबन्धिदर्शनमोहानां करणत्रयेण भेदे जाते एव सम्यक्त्वे एव भवति, परप्रवादिभिः कथञ्चिदनुकृत एतावानुपदेशः । ततश्च परप्रवादवासितान्तःकरणानामप्याऽऽदिधार्मिकाणामल्पायासेन स्वसमये आक्षेपः, "आदावाक्षेपिण्या एव प्रयोगो हितकर" इति तदुक्तिः, विक्षेपिण्यास्तु वैकल्पिकं हितं, तत एव च न कुदेव-नास्तिकाऽऽदीनां व्युदासोऽधिकृतः ।

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193