Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 61
________________ केत्तु त्रैयमिदं (किञ्च] तदा तदा कर्तव्यमेव; नात्र सूत्रध्यियनाऽऽदिवत् कालाऽकाल-स्वाध्यायिके-तरविचारः । एवं चास्य केवलिकथितत्वेऽपि च भूयोभूयः पाठ्यताऽऽम्नाता, आज्ञाधीनं च प्रवचन, मरणोपज्ञाराधनायाः शिव-सद्गतिप्राप्ति-पादपकन्दत्वात् नैतदशोभनं, एवं रागांधाबांधारहित: कालोऽसङ्कलेशकाला; . . 'तिकालति अहोरात्रे काले-त्रितयंग्रहणात् अहोरात्रेश्चादिमध्याऽन्त्यमागरूपं सन्ध्यात्रय,आद्यन्त्ये सन्ध्ये दिवसरात्र्योः; द्वयोरपि तत्रांशेन प्रवेशात् ; यथैकस्यैव पुत्रस्य माता-पित्रुभयसम्बन्धाद, उँभयोरपि पुत्रतया व्यपदेशस्तथाऽऽचरणया दिवसस्याऽऽद्य न्त्यभागभाविन्योरपि सन्ध्ययोः रिनन्तरतयां रात्रिसम्बन्धितयाऽपि कथने नासंगतिः काचित् । अत एवं शास्त्रे चतुःसन्ध्यत्वमहोरात्रस्य गीयते इति । यथा लोके आरक्षकाः सदा धिंयन्ते, परम् आपत्तौ भयस्य सावधानत्वाय भूयोभूयः प्रेर्यन्ते, एंवमिदमपि चतुःशरणगमनांऽऽदित्रयं मरगोपाग्रेकाले आर्त-रौद्रध्याननिवारणाय च विशेषेण विधेयमिति भूयोभूयः सङ्कलेशे कर्तव्यमिदमित्युक्तं; परं भयरहितेऽपि प्रस्तावे न धारिता न वां कृतकरणा ये आरक्षकास्ते नैवोपयुज्यन्ते (आपत्काले) इति भयरहितेऽपि प्रस्तावेऽवश्यं धार्यन्ते कृतकरणाच क्रियन्ते तद्वदत्रापि तथाविधाऽऽमयाऽऽदिजनिताऽऽर्त-रौद्रध्यान-दुर्गतिगमनादिप्रसङ्गाभावेऽपि अवश्यमभ्यासार्थ तत्करणपाटवार्थ सङ्कलेशरहितेऽपि अवश्यं त्रिसन्ध्यं करणेनाभ्यसनीयं तत्करणपाटवं च सम्पाद्य प्रागुक्ताऽऽ कालारक्षकधरणवदिति. . सम्पूर्णोऽत्राभवत् श्रीप्रकरणकार-भगवदनूदितः श्रीमदहद्भगवदुवचनप्रबन्धः॥ अतीन्द्रियवाद्विषयस्य चास्य, शास्त्रेऽत्र वाक्यं खलु सूत्रकारैः। अनूदितं श्रीजिनराजनाम्ना, पुरोऽत्र वाक्यानि सुधीरितानि ॥१॥ जिनाः समस्ताः समकालभाविनः, समोदितास्तत्त्वतंतिमताने ।। ततो वहूनां वचनानि लाखा-अनुवाद एषोऽत्र कृतों जिनानाम् ॥२॥ श्रुत्वा चैतद् भगवद्भाषितमनूदितं च प्रकरणकारैतिाऽऽसन्नसिद्धिकत्वाच्छोतुश्चतुरशरणगमनाऽऽदित्रितयसावधानमनस्कता, जातायां च तस्य तस्यामिङ्गिताऽऽकारबोधकुशलाः परोपकारकवैतदीक्षिताः मोक्षाऽध्वगमनतत्परीणां सम्यग्दर्शनाऽऽदिभिरभ्यन्तरसंत्याहार-ग्रहणाऽऽसेवनशिक्षा-वैयावृत्त्य-सन्मार्गगमनप्रोत्साहन-दुनिाऽवकाशरोधनपरायणताविधायैिश्च साधनैः श्रीसूरिप्रभृतिपदप्रतिष्ठिताः सांधवस्ती तस्य जातामवगम्य; साम्येन संगृह्यं तच्चतुःशरणाऽऽदित्रितयं, यथायथे सूत्राऽर्थोभैयैः समप्यािपयन्न्यादरात् परमगुरुसमाराधेन-सावधानमनस्कानां सूरिपुरन्दरादीनामनुकम्पया तथाविधेन स्वप्रयत्नेन लैब्धचतुःशरणगमनादित्रयविषयक-ग्रहणाऽऽसेवनशिक्षो भाविभद्रक आइत्यापवर्गसाधनत्परतामाह इदं सकलेश्रीश्रमणोऽऽदिसङ्घसमक्ष । श्रोतुः । २ सावधानतायाम् । ३ साधूनामितिशेषः । १. सावधानता । ५ श्रोतः। .... .

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193