________________
केत्तु त्रैयमिदं (किञ्च] तदा तदा कर्तव्यमेव; नात्र सूत्रध्यियनाऽऽदिवत् कालाऽकाल-स्वाध्यायिके-तरविचारः । एवं चास्य केवलिकथितत्वेऽपि च भूयोभूयः पाठ्यताऽऽम्नाता, आज्ञाधीनं च प्रवचन, मरणोपज्ञाराधनायाः शिव-सद्गतिप्राप्ति-पादपकन्दत्वात् नैतदशोभनं, एवं रागांधाबांधारहित: कालोऽसङ्कलेशकाला; . . 'तिकालति अहोरात्रे काले-त्रितयंग्रहणात् अहोरात्रेश्चादिमध्याऽन्त्यमागरूपं सन्ध्यात्रय,आद्यन्त्ये सन्ध्ये दिवसरात्र्योः; द्वयोरपि तत्रांशेन प्रवेशात् ; यथैकस्यैव पुत्रस्य माता-पित्रुभयसम्बन्धाद, उँभयोरपि पुत्रतया व्यपदेशस्तथाऽऽचरणया दिवसस्याऽऽद्य न्त्यभागभाविन्योरपि सन्ध्ययोः रिनन्तरतयां रात्रिसम्बन्धितयाऽपि कथने नासंगतिः काचित् । अत एवं शास्त्रे चतुःसन्ध्यत्वमहोरात्रस्य गीयते इति ।
यथा लोके आरक्षकाः सदा धिंयन्ते, परम् आपत्तौ भयस्य सावधानत्वाय भूयोभूयः प्रेर्यन्ते, एंवमिदमपि चतुःशरणगमनांऽऽदित्रयं मरगोपाग्रेकाले आर्त-रौद्रध्याननिवारणाय च विशेषेण विधेयमिति भूयोभूयः सङ्कलेशे कर्तव्यमिदमित्युक्तं; परं भयरहितेऽपि प्रस्तावे न धारिता न वां कृतकरणा ये आरक्षकास्ते नैवोपयुज्यन्ते (आपत्काले) इति भयरहितेऽपि प्रस्तावेऽवश्यं धार्यन्ते कृतकरणाच क्रियन्ते तद्वदत्रापि तथाविधाऽऽमयाऽऽदिजनिताऽऽर्त-रौद्रध्यान-दुर्गतिगमनादिप्रसङ्गाभावेऽपि अवश्यमभ्यासार्थ तत्करणपाटवार्थ सङ्कलेशरहितेऽपि अवश्यं त्रिसन्ध्यं करणेनाभ्यसनीयं तत्करणपाटवं च सम्पाद्य प्रागुक्ताऽऽ कालारक्षकधरणवदिति. . सम्पूर्णोऽत्राभवत् श्रीप्रकरणकार-भगवदनूदितः श्रीमदहद्भगवदुवचनप्रबन्धः॥
अतीन्द्रियवाद्विषयस्य चास्य, शास्त्रेऽत्र वाक्यं खलु सूत्रकारैः। अनूदितं श्रीजिनराजनाम्ना, पुरोऽत्र वाक्यानि सुधीरितानि ॥१॥ जिनाः समस्ताः समकालभाविनः, समोदितास्तत्त्वतंतिमताने ।।
ततो वहूनां वचनानि लाखा-अनुवाद एषोऽत्र कृतों जिनानाम् ॥२॥
श्रुत्वा चैतद् भगवद्भाषितमनूदितं च प्रकरणकारैतिाऽऽसन्नसिद्धिकत्वाच्छोतुश्चतुरशरणगमनाऽऽदित्रितयसावधानमनस्कता, जातायां च तस्य तस्यामिङ्गिताऽऽकारबोधकुशलाः परोपकारकवैतदीक्षिताः मोक्षाऽध्वगमनतत्परीणां सम्यग्दर्शनाऽऽदिभिरभ्यन्तरसंत्याहार-ग्रहणाऽऽसेवनशिक्षा-वैयावृत्त्य-सन्मार्गगमनप्रोत्साहन-दुनिाऽवकाशरोधनपरायणताविधायैिश्च साधनैः श्रीसूरिप्रभृतिपदप्रतिष्ठिताः सांधवस्ती तस्य जातामवगम्य; साम्येन संगृह्यं तच्चतुःशरणाऽऽदित्रितयं, यथायथे सूत्राऽर्थोभैयैः समप्यािपयन्न्यादरात् परमगुरुसमाराधेन-सावधानमनस्कानां सूरिपुरन्दरादीनामनुकम्पया तथाविधेन स्वप्रयत्नेन लैब्धचतुःशरणगमनादित्रयविषयक-ग्रहणाऽऽसेवनशिक्षो भाविभद्रक आइत्यापवर्गसाधनत्परतामाह इदं सकलेश्रीश्रमणोऽऽदिसङ्घसमक्ष ।
श्रोतुः । २ सावधानतायाम् । ३ साधूनामितिशेषः । १. सावधानता । ५ श्रोतः।
....
.