Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(३१) जिना अपि "जन्म-जरा-मरणाऽऽर्तमशरणं जगदभिसमीक्ष्य निस्सार"मितिवचनेन सार्वजनीनं जन्म-जरा-मरणोद्धारमभ्यध्यासिषुरिति ।
यद्यपि भयत्रयीहीनत्वं भगवतां सिद्धानां, तथापि भाविनो जन्मनो लौकिकप्रत्यक्षाऽविषयत्वान्न तथा भयकारिता, यथा लौकिकप्रत्यक्षगम्याभ्यां जरा-मरणाभ्यामिति ग्रहणमनये रेव । वस्तुतस्तु जन्मन्यवरुद्धे न केनापि रोढुं शक्यं परतीर्थीयानां परमेश्वरपदाऽधिरूढानामपि मरणं जातमेव शरणमन्त्य (2) इति ।
एवं सकलं जगत् जरा-मरणाभ्यां बिभेति, परं तैश्च शक्यरोधे एव (:) जन्मरोधे एव ते निरुध्येते इति सम्यग्दृशो भीता जन्म-गर्भवसतेः, परमत्र लौकिकानुवृत्त्या क्षीण-जरामरणत्वमेव सिद्धानां स्तुतमिति । 'जातस्य हि ध्रुवो मृत्यु' रित्यविसंवादि वचनं, 'मृतस्य जननं ध्रुव'-मिति संसारिणमाश्रित्य । ततश्चाऽऽवश्यकमेव जरा-मरणाभ्यामुद्वेगवद्भिर्जन्मनस्तन्मूलरूपाया गर्भवसतेश्वोद्विजितव्यं, जरा-मरणयोरभावस्य जन्म-गर्भवसत्यभाव एव भावात् ।
एवं सत्यप्यत्र पूर्वोक्तहेतोर्जरा-मरणयोः क्षीणत्वं सिद्धानामाद्यगुणतया प्रतिपादितम् । आगमेष्वपि औदारिकाऽऽदीनां सर्वविग्रहाणां मोक्षकाल एव प्रोच्यते । भगवान् श्रीहरिभद्रसूरिस्तु-"आत्यन्तिको वियोगस्तु, देहादेर्मोक्ष उच्यते" इत्युक्त्वाऽन्त्यमरणमेव मोक्षतयोक्तत्वान्, मरणविभक्ति प्रकरणेऽपि केवलिनां मरणं पृथगेवोच्यते। एवं च तथाप्रकारमरणकरणेनाऽन्यमरणनिवृत्तिरेव मोक्षतया पर्यवस्यतीति, तद्वाहित्यमपि सिद्धानामुच्यमानं नाऽसङ्गततरम् । एवं यत् सिद्धानां जरा-मरणराहित्य, तन्न स्वतन्त्रतया कल्पनाशिल्पितं वा, किन्तु तत्कारणाभावस्य सम्पादनेनैव, न हि सनिदानस्य निदानस्यानुच्छेदे कदापि निदानिनो व्युच्छेदः सम्भवति, निदानत्वस्यैव व्याघातात्, जरा-मरणानि जन्म च सनिदानान्येव,
"अज्ञानपांशुपिहितं, पुरातनं कर्मबीजमविनाशि ।
तृष्णाजलाभिषिक्तं, मुञ्चति जन्माऽङ्कुरं जन्तोः ॥१॥" इत्यादिवचनात् । तस्माद् भगवतां सिद्धानामपि जरा-मरणोच्छेदस्य वास्तवताप्रदर्शनार्थमाहुः'अपेतकर्मकलङ्काः' इति, अत्र च कर्मणां कलङ्कत्वकथनेनाऽऽत्मनश्चन्द्रत्वं ज्ञाप्यते । उच्यते च
" स्थितः शीतांशुवज्जीवः, स्वभावेन सुनिर्मलः।
चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ॥१॥ इति ।" ततश्च यथा चन्द्रमाः स्वयं तेजोरूपः, न त्वन्यतेजसामाधारः, तद्वदाऽऽत्माऽपि स्वयं ज्ञानस्वरूपः, न तु ज्ञानाऽऽदीनामधिकरणम्, नहि सुवर्णे कपो यथाऽन्यत आगतः, किन्तु स्वभावसिद्धः, तद्पमेव च सुवर्णं, तथाऽत्राप्यात्मा ज्ञानमयः, ज्ञानरूप एवात्मा । पृथगुत्पद्य ज्ञानं चेदात्मनि समवायेत, आकाशकालादावप्यमूर्ते पुसमवायेत,तच्च त्रिष्वपि कालेषु न जायते, न च मनागपि अज्ञान्यात्मवादिनां परतीर्थीयानां वैशेषिकादीनामिति ।
अन्यच्च कर्मणां कलङ्कृत्वकथनेनैतदपि स्पष्टितमेव, यदुत-भवितुकामानां जीवानां नान्यत् किमपि

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193