Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
. (३२) शोधनीयं, कर्माण्येव च कलङ्करूपाणीति तान्येव शोधनप्रयत्नविश्याणि । अत एव च जैनानां शासने कर्मणामेव निर्विशेषतया शत्रुसंज्ञा । तत एव च भगवतामर्हतां निरुक्ते 'अरिहंताणं' निर्विशेषणेनाऽरिशब्देन कर्माण्युच्यन्ते, उच्यते च-'अट्ठविहं जं कम्मं अरिभूयं होइ सयजीवाण"-मिति नियुक्तिकारैरप्यष्टविधस्य कर्मण एवाऽरिभूतःवमिति । अपेतशब्देन सर्वथा कर्मकलङ्कराहित्यदर्शनात् बन्धो-दयसत्ताव्यवच्छेदः सिद्धानां ज्ञातत्यः । ततश्च यद्यपि सर्वेऽपि संसारिणोऽनुसमयमष्टविधानां कर्मणामुदयात् प्रतिसमयमेव 'विपाकोऽनुभावः, ततश्च निर्जरे'ति मुच्यन्त एवैभिः कर्मभिरष्टभिरपि, परं न कोऽपि संसारी कर्मसत्त्ववर्जितः, किन्तु तद्वन्त एव संसारिणः । अत एव 'संसारसमापन्नाः असंसारसमापन्ना' इत्यागमेषु सिद्ध-संसारिभेदौ निदर्शितौ, सर्वथा कर्मसत्त्वविनिर्मुक्ताः सिद्धा एव, नाऽन्ये केचिदिति सुष्टूक्तम् 'अपेतकर्मकलङ्का' इति । ईदृशाः सिद्धाः शरणमिति प्रक्रमान्ते योजनं, न च वाच्यं कर्मणां कलङ्केनौपम्यमसङ्गतं, यतः कर्मणां सनिदानत्वात् सकर्तृकत्वाच्चात्मना न सहभावित्वम् , कलङ्कस्य सदा चन्द्रमसि भाव इति वैषम्यादिति, यतः प्राक् तावत् आत्मभिः सह कर्मणां लोलीभाव एव बन्धः, वहन्ययस्पिण्डवल्लोलीभावाच्च कथञ्चित्तद्रूपताऽङ्गीक्रियते ।
किञ्च-कलङ्कस्य सर्वथाऽपगमे कथञ्चित्तदभिन्नत्वेऽपि न कलङ्किनोऽपगमः, तद्वदात्मभ्योऽपृथग्भूतानामपि कर्मणां सर्वथाऽपगमे नात्मनोऽपगमः, किन्तु कलङ्काऽपगमे कलङ्किवस्तुवदतिशयितस्वाभाविकनैर्मल्यवानेवात्मेति । ज्ञानाऽऽवरणीयाऽऽदिकर्मकलङ्कस्याऽनभ्युपगमे सर्वेषां सर्वज्ञत्वस्यामुमतामभावात् सर्वज्ञत्वं आत्मनां स्वभावः न स्यात्, उत्पद्यमानानां ज्ञानानामानन्त्याभावात् , अक्षाणां सर्वार्थगोचरस्वाभावाच्च न युगपदनन्तसकलपदार्थज्ञानरूपं सर्वज्ञत्वं सम्भवेत्, अपेतकर्मकलङ्कानां त्वदेहत्वात् ज्ञानस्यांशोऽपि न स्यात् , जडत्वापत्तरिष्टत्वं तु न जडा अपि स्वीकुर्वते ।
ततश्च आत्मनां संसारिणां कर्माणि ज्ञानाऽऽवरणीयाऽऽदीनि छादकत्वात् कलङ्करूपाणि । ज्ञानाsऽवरणीयाऽऽदिककर्म-कलङ्काऽभावः सार्वश्योत्पत्तेरादावेव जातः, परं सिद्धत्वदशामवाप्तोऽपि सिद्धाऽऽत्मा सार्वक्याऽऽदिस्वरूपेणैव तिष्ठति, न भवाऽत्ययेन तत्स्वरूपं व्यपैति । अत एव शक्रस्तवे भगवतामहतां भवाऽवस्थामाश्रित्य 'अप्पडिहयवरणाण-दसणधराणमित्याधुक्त्वोक्तेऽपि सार्वश्ये तेषां भगवतां सिद्धत्वदशामभ्युपगतानामपि तत्साश्यं तिष्ठत्येवेति ज्ञापनाय प्रोक्तं-"सवणूणं सबदरिसीणं 'ति । तदेवं कर्मकलङ्कदूरीकरणेनाऽवाप्तकेवला अवश्यं भवोपग्राहीणि चत्वारि नन्त्येव कर्माणि ।
एवं च जरा-मरणवन्धनकारणघात्युच्छेदे सर्वकर्मणां व्युच्छेदः, व्युच्छेदे च तेषां कारणोच्छेदेऽवश्य कार्योच्छेदस्य भावादाहुः-'प्रणष्टव्यावाधा' इति । अपुनर्भावार्थः प्रः, ततश्चाऽपुनर्भावेन तेषामबाधा नष्टाः, शेपसंसारिणामुदितानां कर्मणां क्षयात् तजन्या आवाधा नश्येयुः, न तासां तेषां नाशोऽपुनर्भावेन, पुनर्जन्माऽऽदिमये संसारे परिभ्रमणादवश्यं तासां तत्र भावादिति । अत एव चार्षे-'परिणिचाये' तिपदेन सदैव 'सबदुक्खाणमंतं करेंती 'त्युच्यते ।

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193