Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 67
________________ (२७). स्माविष्करणान्न तत्रातिशयोक्तेर्लेशस्य कल्पितत्वस्य वांऽशेनापि सम्भवः, विलोकनाच्चापि तत्रस्थस्य तवृत्तस्य न कस्यापि सकर्णस्य तेषां क्षीण-घातिकर्मावस्थाप्राग्वृत्तवृत्तस्यावलोकनादाशङ्कालेशोऽपि क्षीणघातिकर्मत्वे तेषामिति । मूर्तिरपि च श्रीमदर्हतां भगवतामेव क्षीण-राग-द्वेष-मोहत्वमुगिरन्ती दृश्यते, यतस्तेषामेव प्रतिमायां वक्त्राब्जं शान्तरसनिमग्नं, अक्षिणी निर्विकारे नासाग्रस्थायिनी, मुखाब्जं च हास्याऽऽदिदोषततिवर्जितं, शरीरं समग्रं श्लथं पर्यङ्कासनस्थं च, एतादृश्या एव मुद्रया वीतरागत्वस्याऽऽवेदनं सहजमेव, वीतरागत्वावलम्बिन्या मुद्रयाऽपि विरहितत्वादन्येषामयमुपहासः कविभिः क्रियते यदुत“'नर्तका अपि नृपाऽऽदीनां वेपं धारयन्तस्तदीयां मुद्रामादावेवोद्वहन्ति, इमे तु परतीथिका देवकोटि प्रवेष्टुमिच्छवो देवस्य मुद्रां विधातुमपि न विज्ञा" इति । . तथा च भगवतामहतामेव मूर्तिभंगवतां क्षीणराग द्वेष-मोहत्वदशा-शंसिनीति भगवतां श्रीमतामर्हता क्षीण-रागद्वेषमोहता तेषामागमाद्, वृत्तान् मूर्तितश्च सिद्धिसौधमध्यारोहन्ती न केनापि शक्यते निवारयितुमिति । यद्यपि शास्त्रीयन्यायेन क्षीणरागा इत्येतावन्मात्रस्योक्तो क्षीणद्वेष-मोहत्वं प्रतीयत एव, मायालोभकषायद्वयलक्षणरागस्य विलयो द्वेष-मोहयोः क्षयादनन्तरमेव यतो भवतीति; परं भगवत्स्वर्हत्सु परमात्मसु सर्वथा कुदेवत्वस्याऽयोगं परेषां च कुतीर्थ्यानां कुदेवत्वपरिपूर्णतां च दर्शयितुमुक्तं क्षीणरागद्वेषमोहा' इति । एवम्भूतानां लोकातिगानां गुणानां निलया अपि भगवन्तोऽर्हन्तः स्वकृतभोगिनां संसारिजीवानां न त्राणं विधातुं समर्था भवन्ति, तत आहुः–'अचिन्त्यचिन्तामणय' इति । - यद्वा जगति त एव विधातुमलं दुःखभराऽऽकान्तानां त्राणं, ये शरणागतेषु प्रीतमनसः सन्तस्तान् शरणमुपेतानपेक्ष्य स्वस्य वज्रपञ्जरताभिमानमुद्हेयुः, शरणाऽऽगतानां प्राणिनां बाधकेषु परेषु च जीवेष्वजीवेषु वा समूलकाषं कषणाऽवधिकं रोषमादधते, शरणाऽऽगतानां त्राणसाधनेषु विरोधिनां क्षयकारकेषु, स्वेषां नियतैकस्थितिकारकेषु कारणसमूहेषु दृढबद्धाऽन्तःकरणास्तद्रक्षणैकचित्ताश्च स्युः, भगवन्तोऽहन्तस्तु क्षीणरागद्वेषमोहा इति कथं शरणे साधवः स्युरित्याहु:-'अचिन्त्यचिन्तामणय' इति । यथाहि चिन्तामण्यादय आराधक-विराधकेष्वरक्तद्विष्टाः सन्तः आराधकानामिष्टसिद्धयादिनेष्टाsर्थसाधकत्वं विराधकानां च दारिद्रापत्याऽऽदिनाऽनिष्टाऽऽपादनद्वाराऽनिष्टोत्पादका भवन्ति, भगवन्तोऽन्तः क्षीणरागद्वेषमोहा अपि तद्गुणज्ञानबहुमानाऽऽदरादिनाऽऽराधकानामानन्तर्येण प्राप्यत्वाभिमतमभ्युदयं, पारम्पर्येण साध्यत्वेन बहुमानितं निःश्रेयसं सम्पादयन्ति, तदाज्ञाऽनङ्गीकाराऽऽश्रवप्रवृत्त्यादिभिविराधकानां चानन्त-संसारवृद्धि-दुर्लभबोधित्वादिनाऽनिष्टभरं सम्पादयन्ति ।

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193