Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
भव्यत्व-परिपाकाऽऽदेरारम्भात् । अत एव सदन्धमार्गप्रवृत्तिन्यायेन तद्वर्तिनां चेतसोऽवक्रगमादिना, मार्गानुसारितोच्यते ।
- यद्यप्युपचारतः सकृद्बन्धकाऽऽदेरप्यस्त्येव योग-पूर्वभूमिका, परं तत्वदृष्टेरेवाऽधिकाराच्चरमाssवर्तभाव्येव शुद्धधर्मो गृह्यते, शुद्धधर्मप्राप्तिश्चाऽनन्तशो जाता, भव्यानामपि प्रार, अनन्तशो वेयकोपपात-श्रुतेः, परं चरमाऽऽवर्तमाविनी भावप्राप्तिं लक्षयितुं सम्माप्तिरिति (प्राप्तिः) समा विशेष्यते। .
ततश्च शुद्धधर्म-सम्प्राप्तेः कारणतया पापकर्म-विगमो भववालकालंगत-मोह-विगम इति वाच्यः, तस्यैव चरमाऽऽवर्तगत-शुद्धधर्मसम्प्राप्तेः प्रतिबन्धकत्वात् । . . . . :'
तथा च न सवेद्याऽऽदिभिन्नतया ज्ञानाऽऽवरणीयाऽऽदितया वोक्तं पापकर्म नैवाऽत्र-ग्राह्यं, अत' एव तथाविधस्य तस्य विंगमे तथाभव्यत्वाऽऽदिभाव एव हेतुतयोक्तः, तदवसरे कालो-यम-स्वभावाssदीनामहेतुत्वस्य गौण-हेतुत्वस्य वा स्वीकारादिति । परावर्त्तस्यान्त्ये भागे भाविन्या अपि निरांदिक-भवविच्छित्तिरस्या एव चरमावर्तभाविन्या मार्गप्रवृत्तेरिति नाऽयुक्तम् 'एअस्स णं वोच्छित्ती' त्यादिवचन;". अनन्त्य-पुद्गलपरावर्तीय-भवबालकालीन-मोहपापकर्मविगमस्तथाभव्यत्वभावत एव, तत्रेतरहेतुसत्त्वेऽपि 'स.च भवति कालादेव प्राधान्येन सुकृतादिभावेऽपी' त्युक्तेः कालादेव चरमाऽऽवर्तलक्षणात् तथाभव्यत्वं, आदितस्तत्परिपाकस्तत्कारणानि चेतराणि गौणतया ग्राह्याणि । अत एव 'जे एवें' त्यादि 'एयरस णं वोच्छित्ती' त्याद्यनूद्य सूत्रद्रयवत्तृतीयानूयसूत्रे वक्ष्यमाणे 'तस्स पुणे' त्यत्र तच्छब्देन तथाभव्यत्वमेव परामर्शिष्यन्ति प्रकरणकारा इति ।
न च वाच्यं समासे गौणीभूतं तथाभव्यत्वं कथं परामृश्यते ? इति 'अष्टापायविनिर्मुक्तस्तदुत्थगुणभूतयें (हारि० अष्टक ) इतिवद् गौणस्य विशेषणीभूतस्यापि ग्रहादिति । ... यद्वाऽऽदिशब्देन तत्परिपाक एव गृह्यते, ततश्च 'मुख्यस्य परामर्श' इति तथाभव्यत्वस्यापि भव्यत्ववदनादित्वात्तस्य पाकः प्रतिपुद्गलावतं भवत्येव, परं न तत्र चतुःशरणगमनायध्यवसायस्योद्भवः, किन्त्वत्रैव चरमावर्तीय एव पाके इति विशिष्टत्वादेतस्य पाकस्य आहुः प्रकरणकारा 'विपाक' इति ।
यद्यपि तथाभव्यत्वस्याऽपि विपाकश्चरमाऽऽवर्तवर्तिकालविशेषादेव, तथापि तद्विपाककालेऽवश्यमेतानि चतुःशरणगमनाऽऽदीन्यवश्यं भवन्ति, मोक्षकाले सभप्रकर्मक्षय-सद्भाववदिति । यद्यपि त्रयाणामपि शरणगमन-दुष्कृतनिन्दा-सुकृतानुऽसेवनानां सामान्येन तथाभव्यत्वविपाक-साधनत्वमुक्तं, तथापि दुष्कृतसुकृतानां स्वरूपं प्रतिशासनं भिन्नमित्याऽऽर्हतशासनाऽनुसारिणी ते ग्राह्ये इति प्रथममेव चतुःशरणगमनं व्याख्यातुमुचितमिति ।
चित्तसमाधानपूर्वकस्य सकलाऽनुष्ठानस्य शुद्धफलदायित्वं, तत एव च सकलानां स्वाध्याय-ध्यानाऽऽवश्यकादि-विशेषाऽनुष्ठानानामीर्यापथिकीप्रतिक्रमणपूर्वकता मता इति, अत्रांऽपि

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193