Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(१५) एवं च सप्ततत्त्व्या नवपदार्थ्या निरूपका एव हितकामिनां श्रोतृणां यथास्थितवस्तु• वादिनस्तत्त्वोपदेशकाच कथ्यन्ते । । ।
यद्यपि समेऽपि तीर्थिकाः स्व-स्वप्ररूपणया जगद्वतियावन्मात्रान् पदार्थान् विषयीकृत्यैव स्व-स्वशास्त्राणि रचितवन्तः, परं विहाय श्रीमदर्हतां भगवतां शासनं न काऽपि ज्ञेय-हेयो-पादेयविभागोपयोगितयाऽस्ति पदार्थानां निरूपणं, न च यथाऽवस्थितं पदार्थानां स्वरूपं तथा-निरूपणमपि । ___ततः श्रीमदर्हतां भगवतां द्वादशाऽङ्गरूपं यथास्थित-वस्तुनिरूपकमुपलभ्याऽपि तैः परतीथिकैलोकानावर्जयितुं केवलमात्मादयः पदार्थाः कतिचिदनुकृत्य निरूपिताः, नत्वाश्रव-संवरादयोऽनुकरणेनापि तैर्निरूपिताः । न चैतद्वैषम्यं निर्हेतुकं, यतो यदात्माऽऽदीनां निरूपणं तेऽनुकरणेनापि न कुर्युः, कथं लोकास्तेषामाराधनाय तत्पराः स्युः ?, यदि चाऽऽश्रव-संवराऽऽदीननुकृत्य निरूपयेयुस्तारम्भ-परिग्रहाऽऽदीनां कर्तव्यो भवेत्यागः, स च तेषां भवाऽभिनन्दिनां दुष्करतम इति नाऽनुकरणं कर्तु शक्तास्ते पूर्णतयेति । 'श्रीमदहन्तो भगवन्त एव यथास्थितवस्तुवादिन' इति सहजसिद्धमेवेति ।
___ मोहादीनपायान् सर्वथा दूरीकृत्य सकल-लोकाऽलोक-भावप्रकाशकं शुद्धाऽऽत्मस्वरूपं केवलमवाप्य पूर्वभवीय-जगदुद्धारकचिन्ता-वरबोधिलाभप्रभावजाऽहंदादिपदाराधन-निकाचितजिननामोदयलब्ध-शकश्रेणिसपर्याका जीवाऽऽदियथार्थवस्तुवादिनो भवन्तोऽपि 'देशनाफलं श्रोतृणां बोधानुगत' मिति न्यायमाश्रित्य परार्थसम्पत्सिद्धिप्रद्योतनाय चाह-'त्रैलोक्यगुरुभ्य' इति त्रैलोक्यं चाधस्तिर्यगु-लोकरूपं, गुरुत्वाऽधिकाराच्च तत्स्थानां वानमन्तर-व्यन्तर-भवनपति-देव-मनुष्य-तिर्यग्ज्योतिष्क-सौधर्मकल्पाऽऽदिस्थितदेवानां ग्रहणं, न च 'तात्स्थ्यात्तव्यपदेश' इति न्यायोऽत्राऽसङ्गत इति ।
गुरुत्वं च कष-च्छेद-तापशुद्धस्य धर्मस्य शासनात् , तीर्थस्थापनेन, मोक्षमार्गस्य प्रवर्तनात् , त्राणाच्च यत् यथार्थ शास्त्रं तस्योपदेशनात् 'स्वयं परिहार' इत्युपदेशकरीतेश्च, स्वयं तथा तत्र प्रवर्तनाच्चेति ।
त्रैलोक्यगुरुत्वं च जिननामोदयात्-तथाविधाऽतिशयाऽवाप्तैः देव-नर-शबर-तिरश्च स्वयमुक्ताया अर्धमागधीवाण्या अपि स्व-स्वभाषात्वेन परिणामनात् । न चैनमतिशयमन्तरा सर्वदेशीभाषामयाऽर्धमागधभाषामन्तरा चाऽऽबाल-गोपालाङ्गनानां सदेवनराणां बोधो, न च तदभावे त्रैलोक्यगुरुत्वमिति श्रीमदर्हतां भगवतामेवैतत्सम्भवाद्योग्यमुक्तं विशेषणं त्रैलोक्यगुरुभ्य' इति ।
'अईय' इति कर्मप्रकृतिसमुदायगत-जिननामकर्मोदयवद्भ्यः । .
यथैक एव भानुः तिमिर-ततेनिराकरणात् यथार्थतया तिमिराऽरिः, तथैव दिनस्य विधानाद् दिनकरः, कुमुदानां विकासनाच्च कुमुदबान्धव इति यथार्थतया पृथक्पृथगभिधां लभते, एवमत्रापि

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193