Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(१३) ‘जगति च गुणसम्पदामधिगमे एतदेव बीज-यद् गुणवतां पूजा-बहुमान-भक्त्यादि क्रियते, विशेषतश्च गुणसम्पदर्थिनो देवा इति योग्यमुक्तं "देवेन्द्रपूजितेभ्य' इति ।
। यद्यपि देवेन्द्राऽनुवृत्त्यादिभिः कारणैः सर्वैरपि भवनवास्याऽऽदिभिर्देवैरप्यहन्तो जन्मांदिषु कल्याणकेषु पूज्यन्ते, परं प्राक् तावत् सर्वेषां देवेन्द्राणामासनांनि चलन्ति, ततो ज्ञात्वा तत्तच्च्यवनादि वस्तु जिनानां महाकल्याणकारि यथाविधि शक्रस्तवेन स्तुवन्ति, पश्चात्तु तदादेशादपरदेवानां पूजाप्रवृत्तिर्जायते इति देवेन्द्रपूजिता इत्युक्तं ।
किञ्च-देवेन्द्राः सर्वेऽपि सम्यग्दृष्टयः स्युः, सम्यग्दृष्टीनां मैत्र्यादि-भावनाचतुष्कं स्वभावसिद्ध, तत्र प्रमोदभावनायां गुणवद्बहुमानस्यावश्यकर्त्तव्यत्वात् उपबृंहणा-प्रभावनयोश्च दर्शनाऽऽचारत्वादवश्यं भवति जिनेषु सदा पूज्यताबुद्धिः, समाचरन्ति चानन्यसदृशया भक्त्या तामिति योग्यमुक्तं 'देवेन्द्रपूजितेभ्य इति ।
यद्यपि श्रीमदहतां भगवतां सेवायै सततमिन्द्रा उपयुक्तास्तथापि च्यवनाऽऽदिषु कल्याणकेषु तेषां नन्दीश्वरमहादिकामपि प्रतिपत्ति कुर्वन्ति, परं सविशेषां भक्तिं शक्रादयो धर्मतत्त्व-देशनाभूमौ कुर्वन्ति शृण्वन्ति चात्यादरात् सह नरादिभिर्निषद्य भगवतां तां देशनामिति प्रोक्तं-'यथास्थितवस्तुवादिभ्य' इति ।
वस्तुभूतौ द्रव्य-पर्यायौ, अतीताऽनागत-वर्तमानपर्यायपरिणामि द्रव्यं, पर्यायास्तदवस्थारूपाः, अवस्था-तद्वतोश्च कथञ्चिदेव भिन्नाऽभिन्नत्वे, नहि ऋजुत्व-वक्रत्वाचा अङ्गल्यादिभ्यः सर्वथा मिन्ना अभिन्ना वा, ध्रुवांशस्तत्र द्रव्यं, 'तद्भावाऽव्यय' मिति यदुच्यते, उत्पाद-व्ययांश पर्यायाः 'तद्भावः परिणाम' इति च उच्यते । एवं चातीताऽनागतपूर्णज्ञानवानेवैकमपि द्रव्यं तत्तत्पर्यायपरिणामितया जानाति, अत एवोच्यते-'जे एगं जाणइ से सव्वं जाणइ 'ति, तथा च नाऽसर्वज्ञा यथास्थितस्यैकस्यापि वस्तुनो ज्ञातारः तथाज्ञानाभावे तथावस्तुवादिता तु दुरापास्तैव ।
किञ्च-ये न सर्वज्ञतां वृताः परतीर्थीयेश्वरास्ते आत्मानं साक्षात्कारेणाऽजानानाः कथङ्कार तत्स्वभावभूतान् ज्ञानादिगुणाननन्तान् पश्येयुः, ? तत आत्मनस्तद्गुणानां च चेन्न साक्षात्कारस्तदा तत्तद्गुणानामावारकाणि उपष्टम्भकानि च कथं विद्युः? इति विहायाऽऽर्हतशासनाऽधीश्वरान् न केऽप्यन्यतीर्थीयेश्वरा ज्ञानावरणीयाऽऽदीन कर्मणो विचित्रान् भेदानभिधातुमीशा बभूवुः, प्राकृतजनवत् पुण्यं पापं च कर्मतया केवलं जगुः, अत एव तेषां ज्ञानाऽऽवरणीयाऽऽदीनामाश्रवान् बन्धकारणानि च यथार्थतयाऽविदन्तः कथङ्कारं तेषामाश्रवाणां रोधने प्रारबद्धानां च निर्जरणे चोपयोगि सम्यगदर्शनादिकं कथं विद्युर्जगुश्च ?

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193