Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(८)
पापकर्मणां भवस्य वा व्यवच्छित्तिप्रसङ्गादत्र क्षान्त्यादिको दशविधः स्वाख्यातधर्मो ग्राह्यः । सम्यग्दर्शन-ज्ञान-चारित्राणां तत्तत्प्रतिबन्धक-पापविच्छेदात्प्राप्यत्वेऽपि तेषां निःश्रेयसमार्गत्वादपवर्गेऽपि सत्त्वादुपादानकारणत्वात् ।।
किञ्च-तत्कारकभूतस्य पापकर्म-विगमस्य तथाभव्यत्वहेतुकत्वभणनात् मोक्षे च भव्यत्वस्यैऽवाभावादिति मोक्षमार्गत्वेन ख्याततया पापकर्मविलयतया(च) सम्यग्दर्शनादीनां शुद्धधर्मतया ग्रहेऽपि न काचिद्धानिः, न हि प्रकाश्याऽन्तरस्याभावे दीपस्य प्रकाशस्वभावो विलीयते इति ।
किञ्च-न सम्यग्दर्शन-ज्ञानयोः शुद्धधर्मेण प्राप्तिः ताभ्यां प्राग मिथ्यात्वाऽज्ञानयोरेव भावात् , प्रागपि तदुत्पत्तेस्तत्तत्क्षयोपशमादेर्भावात्तस्य शुद्धधर्मत्वेन ग्रहे वा न विरोधः ।
लौकिकानामुपकारक्षान्त्यादीनां निरासार्थ धर्मस्य 'शुद्ध' ति विशेषणं ।
" सुप्रणिधानयुक्त औचित्येन सततं सत्कार-विधिसेवित एव शुद्धधर्मः कुशलानुवन्धिनिर्जरामापक " इति प्राप्तिः विशिष्यते "संपत्ती"।
'सव्वेसिं सावगाण मुक्खसाहणजोगे' त्यादिवचनादनन्तानुबन्ध्यादि-विलयजन्या अपि क्षात्यादयो ग्राह्याः धर्माः, एकोनसप्तति-कोटाकोटि-सागरोपमाऽधिक-मोहस्थिति-क्षयप्राप्यत्वात्तेषामपि तथाभव्यत्वजन्य-पापकर्मविगम-जन्यता न विरुद्धेति ।
यद्यपि “आत्मनो भवकूपे पातनादवगुण्ठनाद्वा सर्वाणि कर्माण्येव पापं" तथाप्यत्र परिभापितं 'पाप' कर्म गृह्यते, तस्य शुद्धधर्म-सम्प्राप्तेः प्रतिवन्धकत्वात् , तद्विगमादेव च शुद्धधर्मसम्प्राप्तेर्भावादिति ।
'पापः पापेन कर्मणे' त्याद्युक्तेः पापशब्दस्य पापभूयिष्ठे प्राणिनि प्रवृत्तेः 'पापकर्म युक्तं । 'खेटं पापमपसद' मिति पापशब्दः सामान्येन नीचवाच्यपीति 'पापकर्म 'ति । सर्वेषां कर्मणामन्तःकोटीकोटीसागराऽधिकस्थितेः क्षयाय 'विगम' इति, तथा च विशिष्टो-शुद्धधर्मप्राप्तेरेनुगुणो नाशो ग्राह्यः, वेदनजन्य-पापकर्मनाशस्त्वशेपाणामसुमतामस्त्येवेति विशिष्टनाशग्रहणं ।
___ यद्यपि शुद्धधर्म-पापकर्मविगम-तारतम्यकारिण्येव कर्मविच्छित्ति-शुद्धधर्मसम्प्राप्तिलब्धिस्तथापि पञ्चमीकरणं "आत्माऽध्यवसायस्यैवाऽसाधारणकारणत्वेन साधकतमते" ति ज्ञापनार्थमिति ।
भव्यत्वं हि पारिणामिको भावः, जीवाऽजीवेषु जोवाऽजीवत्ववत्, नहि केनचिदौदयिकाऽऽदिना निर्वर्तितः, मुद्गराशौ कङ्कटुवत् , भव्यत्वं च मोक्षप्रापकधर्माहत्वं, तच्च सर्वेषां भव्यानां समानमेव । वीजोद्भवकारणता यथाऽङ्कुरे, यथा वा बीजेऽङ्कुरोद्भवकारणता, तच्च सर्वेषामेव भव्यानां समानमेव, परं काल-क्षेत्र-पुरुष-साधनप्रभृतिभिर्भेदैस्तीर्थकृद्-गणधर-मूककेवलिप्रभृतिहेतुरूपैः चिराऽऽपकालीनादिभिभैदैश्च वीज-सम्यक्त्व-चारित्र-मोक्षप्राप्तीनां वैचित्र्यात् , अनन्यनिबन्धनत्वाच्च तेषां प्रतिभव्यं यद् विचित्रभव्यत्वं तदेव तथाभव्यखमिति । .

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193