________________
पत्रं पंक्ति सिद्धानां बुद्धत्व ४७ १४ तः सङ्गतिः ४८ ४ पर्यन्तं उपलक्षणेन पारगत्व- ४८ ४ तः ९ वर्णनम् प्रासङ्गिकं चारित्रस्य ४८ १० तः संसारसमुद्रस्य ४९ १३ पर्यन्तं पारगामकत्वमपेक्ष्य विशिष्टता प्रतिपादनं परम्परगतत्ववर्णनम् ४९ १४ तः १८ लोअग्गमुवगयाणं ४९ १९ तः पदमर्मवर्णनम् ५० २ पर्यन्तं सिद्धपदेन बुद्धत्वादि- ५० ३ तः ४ नामुपलक्षणत्वोपसंहारः सिद्धानां शरणत्वे को ५० ५ तः १७ हेतुरिति 'शरणं' पदतात्पर्यम् ५० १८ तः २५ सिद्धानां शरणत्वे ५० २६ तः प्रकृष्ट-हेतुवर्णनम् ५१ १ पर्यन्तं । साधूनां शरण्यत्व- ५१ २ तः १२ प्रतिपादनाय पूर्व भूमिका 'तहा' पदस्याद्भुतं ५१ १३ तः १९ तात्पर्यम् ५२ २२ पर्यन्तं 'पसंतगंभीरासया' ५१ २० तः रहस्यम् 'सावज्जजोगविरया' ५२ २३ तः पदतात्पर्यम् ५३ ११ पर्यन्तं पंचविहायारजाणगा ५३ १२ तः पदरहस्योद्घाटनम् ५४ २४ पर्यन्तं
पत्रं पंक्ति 'परोवयारणिरया' पद- ५४ २५ तः तात्पर्यम् ५५ २० पर्यन्तं . 'पउमाइणिदंसणा' ५५ २१ तः पदरहस्यम् ५६ ५ पर्यन्तं 'झाणज्झयणसंगया' ५६ ६ तः पदमर्मव्याख्यानम् ५७ ११ पर्यन्तं 'विसुज्झमाणभावा' ५७ १२ तः २६ पदमार्मिकव्याख्या चतुश्शरणोपगमनस्य ५७ २७ तः मार्मिकहे तुवर्णनम् ५८ ३ पर्यन्तं केवलिप्रज्ञप्तस्य धर्मस्य ५८ ४ तः शरण्यत्वे प्रकृष्ट- ५९ २० पर्यन्तं ! हेतुवर्णनम् 'सुरासुरणरपूइओ ५९ २१ तः । पदतात्पर्यम्
६१ ४ पर्यन्तं 'मोहतिमिरंसुमाली' ६१ ५ तः पदरहस्यम् ६२ २९ पर्यन्तं 'रागद्दोसविसपरममंतो' ६३ १ तः पदतात्पर्यसङ्गतिः ६५ ६ पर्यन्तं 'हेऊ सयलकल्लाणाणं' ६५ ७ तः पदरहस्योद्घाटनम् ६६ ८ पर्यन्तं 'कम्मवणविहावसू ६६ ९ तः पदतात्पर्यसङ्गतिः ६७ २ पर्यन्तं 'साहगो सिद्ध ६७ ३ तः २५ भावस्स' पदमार्मिक
व्याख्या 'केंवलिपण्णत्तो' पद ६७ २६ तः । · रहस्यम्
६८ २ पर्यन्तं