Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यावावतार: नैयायिकादयस्तै निरस्ताः । ते हि बहिरर्थाभावात् ज्ञानं स्वांशपर्यवसितसत्ताकमित्याचक्षीरन्, तदयुक्तम् , ज्ञयार्थाभावे ज्ञानाभावप्रसङ्गात् । अथार्थाभावेऽपि स्वमदशायां वनदेवकुलादिनानाप्रतिभासं ज्ञानमवलोकितमिति तथाभूतं सकलं श्रूषे, तन्न, तस्यापि जाग्रदवस्थाभाविसद्धृतार्थदर्शनसंपादितात्मसंस्कारमिद्धादिकारणकलापसंनिधानप्रबोधव्यपेक्षत्वात्, इतरथात्यन्तानुभूतभूतपञ्चकातिरिक्तषष्ठभूतप्रति. भासः स्यात् । किं च । कथमकं ज्ञानं सितपीताद्यनेकाकारविवर्तमिति प्रष्टव्यो भवान् । अनाद्यविद्यावासनात इति चेत्, अत्रापि विकल्पयुगलममलमवतरंति, ततो ज्ञानात् सा वासना न्यभैल्सीद् न वा । व्यत्यरैक्षञ्चेिद , एवं सति तद्ग्राहक. प्रमाणमभिधानीयम् , ज्ञानव्यतिरिक्तायाः संवेदनाभावात्, तत्संवेदने चार्थस्यापि व्यतिरिक्तस्य संवेदनमिति स दुष्प्रतिषेधः स्यात् । वेद्यवेदकाकारकलुषिताज्ज्ञाना. देव व्यतिरिक्ता तत्कारणभृता ज्ञानरूपंव सानुमीयते इति चेन्न, तया सह संबन्ध. ग्रहणाभावात्, रष्टहान्यदृष्टपरिकल्पनाप्रसङ्गाच्च । किं च । यथा व्यतिरिक्तवासना ~~~~~~~~~~-- ---........ -~~~....... ...name-~~~-~~----~-- तस्यापीत्यादि । स्वप्नदशाज्ञानस्यापि जाग्रदवस्थायां भवनशीलं यत्सद्भूतार्थदर्शनं तेन संपादितो य आत्मनः संस्कारस्तस्य मिद्धादिकारण कलापसंनिधानेन यः प्रबोधस्तं व्यपेक्षते, “कर्मण्यम्” (पा. ३-२-१) तद्भावर नस्मा । मिद्धादीति । मिद्धशब्दो निद्राभिधायी नपंसफः । यद्वि निश्चयटीकायां धर्मोत्तर :- मिदं निदेति । आदिशब्दा ददृष्टं दध्यादिभोजनं सजलादिदशा निशीथादिकालं। वातादिः प्रकृतिर्वातादिदृषितत्वं चेत्यादि गृह्यते । तथा चात्रार्थे आगमः अणुहू यदिट्टचिंतिय सुयपयइवियारदेव गाणया । समिणस्स निमित्ताई पुणं पावं च नाभावो ॥१॥(विशे• भा० १७०३) [अनुभूतदृष्ट चिन्तितश्रुतप्रकृतिविकारदेवतानृपाः । स्वग्नस्य निमित्तानि पुण्यं पापं च नाभावः ॥ १ ॥] अत्र 'अणूयेति' अनूपः गजलदेशः । वेद्येत्यादि । एत्रशब्दा भिन्नक्रम, ततोऽयमर्थ:-- वैद्यवेदकाकारकलुषितादेव ज्ञाना व्यतिरिना न त ज्ञानमाबादपीति, अत एव आह - तस्कारणभूता वेद्यवेदकाकारक दषज्ञानम्य हेतुभूता । ज्ञानरूपैवेति । अयमभिप्रायः-- ज्ञानरूपा वासना पर्वक्षणवतिनी वंद्यवेदकाकारकल्पमतरक्षावति विज्ञानं जनयतीति । तयेत्यादि । तया वासन या सह बंद्यवंद का कारकल पज्ञानम्य कार्यकारणभावलक्षणसंबन्धग्रहणाभावात् तदभावश्च भवदभिप्रायण पूर्वापरक्षणतिजानव्यतिरिकम्य ग्राहकम्गात्मनो. ऽसत्त्वात । इष्टहानीत्यादि । घटादिसहिनचक्षुगदिमामग्रीनालयव्यतिका या जानम पद्यते इति दृष्टस्य प्रत्यक्षाद्यनिराकृतम्य व्यवहार य हानि:, तथा प्रत्यमादिभिः प्रमाणेग्मवेषमानायाः वासनायाः मकाशान् गिनतीतादिनाना कारकलितमयसम्पयन इत्यरष्टं तस्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110