Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यामावतार
तदा अकाण्ड एव हेतूपन्यासोऽष्टमुद्रपातायमानः स्यादिति पक्षोऽपि निर्दिश्यते । तथास्मयमाणे प्रतिबन्धमाहिणि प्रमाणे रष्टान्तोऽपि वयेत, अन्यथा हेतोः साम
•नवगतः। स्मृतेऽपि प्रमाणे दार्शन्तिके योजयितुमजानानस्योपमयो वर्वते; तथापि साकारक्षस्य निगमनमुच्यते, अन्यथा निराकुलप्रस्तुतार्थासिद्धेः। तथा यत्र पक्षादौ स्वरूपविप्रातिपत्तिस्तत्र तच्छुद्धिः प्रमाणेन कर्तव्या, इतरथा तेषां स्वसाध्यासाधनात् । सर्वेषां चामीषां साधनावयवत्वम् , प्रतिपायप्रतीत्युपायत्वात् । ननु च स्वनिश्चयवत् परनिश्चयोत्पादनं परार्थमनुमानमुक्तम् , न च स्वार्थानुमानकाले मो. ऽयमनुभूयते, संबन्धवेदिनो हेतुदर्शनमात्रात् साध्यप्रतीतिसिद्धः, न हि प्रतिपत्ता पक्षं कृत्वा ततो हेतुं निभालयति, नापि दृष्टान्तादिकं विरचयति, तथा प्रतीते. रभावात्, किं चान्वयव्यतिरेकाभ्यां हेतोरेव सामर्थ्यमुनीयते, न पक्षादीनाम्, तद्वयतिरेकेणापि साध्यसिद्धेः तथापि तेषां साधनांशत्वकल्पनेऽनवस्थाप्रसङ्गात् । यदि च तस्सामर्थ्य स्यात् , सदा पक्षोपन्यासमात्रादेव साध्यावगतेः हेतुरानर्थक्य. मभीत, उत्तरावयवाश्च; एवं हि तरसामर्थ्य सिद्धयेनान्यथा। तस्माच एव परनिर• पेक्षं साध्यं बोधयति स एव हेतुः साधनम् , न पक्षादय इति । अत्रोच्यते - स्वनि.
यवत् परनिश्चयोत्पादनं परार्थमनुमानमुक्तमित्यादि यदुक्तं तदयुक्तम् , केवलं तदर्थ न जानीषे, निश्चयापेक्षयैव वतिना तुल्यताभिधानात् , न पुनः सर्वसामान्यमभिप्रेतम् , अन्यथा ध्वनिमनुच्चारयन् स्वार्थानुमाने साध्यमबुध्यते इति, तदनुधारणेन परनिश्चयोत्पादनं प्रसज्येत, न चैतदस्ति, शब्दानुषारणे परप्रतिपादनासंभवात् , तदर्थ शब्दाङ्गीकरणे येन विना परप्रतिपादनासंभवः तत्तदुररीकर्तन्यम्, समानन्यायात्, न च पक्षादिविरहे प्रतिपाद्यविशेषः प्रतिपादयितं शक्यः हेतुगोचरादितत्साध्याप्रतीतिविकलतया तस्य साकाङ्क्षत्वात् , तथा च बुभुत्सितार्थबोधाभावादप्रत्यायित एव तिष्ठेत् , अतस्तद्वोधनार्थ पक्षादयो दर्शनीयाः, इति तेऽपि साधनांशाः स्युः । यचोक्तम् --अन्वयव्यतिरेकानुकरणाभावाम साधनम् , हेतुमात्रादपि साध्यसिद्धेः, तदयुक्तम् , अविप्रतारकतानिश्चितपुरुषरचनमात्रादपि अमिरत्र इत्यादिरूपात् कचित्प्रमेयोऽर्थः सिध्यतीति हेतोरप्यसाधनताप्रसङ्गात् , तद्विरहेणापि साध्यसिद्धेः, युक्तं चैतत् , अविप्रतारकवचनस्य प्रागेव प्रामाण्यप्रसाधनात् । यचो. क्तम्-यद्यमीषां सामर्थ्य स्यात् , तदा पक्षमात्रादेव साभ्यप्रतीतेहेतोयध्ये स्यादिति, तदयुक्ततरम् , भवपक्षेऽपि समानत्वात् , तत्रापि समर्थनूपन्यासादेव साध्यावगतः, अन्यथा समर्थतायोगान् । पश्चात्तस्यैव प्रमाणेन समर्थनं सर्वत्र गृहीत. तरसाध्येत्यादि । तेषा पक्षादाना माध्यः प्रतिपाचो योऽयस्तस्य प्रतातिविकलता, नया इवा हेतुभूतया वा नम्ब प्रतिपाद्यस्य माकाक्षत्या पश्चात्तस्यैव प्रमाणेन समर्थनामिति । यत् सत् तत्सत्र क्षणिकमिनि व्याश्यालिडितहेतूप यासानन्तरं अक्षणिक क्रमयोगपधाभ्यामर्ष
For Private And Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110