Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 108
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यायावतारः १०७ जीवा अक्खो तं पइ ( जिनभद्र-विशे० भा० ८९-९१: attributed by mistake to भद्रबाहु) १५. ज्ञानात्मचक्रशकंटे ( गोड- कोश ) १५. तत्रर्जुमृत्रनीतिः स्यात् ( संग्रहश्लोक ) ७९. तथाविधस्य तस्यापि ( संग्रहश्लोक) ८१. नदवितथमवादीः (माव-निशुपालवध ). दीपवनोपपद्येत ( धर्मकीति-प्रमाणविनिश्चय ) १२. धूमनि मिनं नाणं ( भद्रनाह-निर्यन्ति ? ) १५. न चावातुन एतं स्य: ( कुमारिल-- भोकवातिक ) २२. न भियाइ उबलादिमा न ( भद्रबाहु-नियुक्ति ? ) १५. नायटायगढ़ाव। ( श्रमकानि-प्रमाणविनिश्चय ) १३. नास्तिता पयमा दभि ( कुमारिल-भाकव र्तिक ) २२. नियंमत्वमस त्वं बा ( धमकीति -प्रमाणविनिश्रय ? ) ८७. निविशप न मामान्यं ( धमकाति-प्रमाणविनिश्चय ? ) ८३. पञ्चविंशतितन्वा ( सांख्या: ) ९. पदानां संहतिर्वाक्यं ( धर्मकीर्ति-प्रमाणविनिश्चय ? ) ८. पनवणिज्जा भावा ( जिनभद्र-विशे: भा० ) ९१. पारंपयण साक्षाच्च (?)६:. पुरुषोऽविकृतात्मव ( विन्ध्यवासिप्रभृतयः ) ९७. प्रकृतलिङ्गवचने ( व्याकरणग्रन्थ ? ) ७१. प्रत्यक्षमनुमानं च ( मीमांसकाः) ९. मणिप्रदीपप्रभयाः (धर्मकीर्ति-प्रमाणत्रिनिश्चय ) ३७. यथा तथा यथार्थत्वे (धर्मकीर्ति-प्रमाणविनिश्चय ) ३७. यश्चोभयोः समो दोषः ( कुमारिल-लोकवार्तिक ) ३०. युगं द्वादशसाहस्रं ( लौकिकाः) ९५. वस्त्वसंकरसिद्धिश्च ( कुमारिल-लोकवार्तिक ) २२. विच्छेदो न वि दाहो (भद्रबाहु-नियुक्ति ?) ३. विरोधे लिङ्गसंख्यादि ( संग्रहश्लोक ) ८०. विविक्तेदृक्परिणतो ( आसुरिप्रभृतयः ) ९७. विशेषणविशेष्याभ्यां (धर्मकाति-प्रमाणविनिश्चय ) १७. व्यवच्छेदफलं वाक्यं (धर्मकीर्ति-प्रमाणविनिश्चय ) १७. व्यवहारस्तु तामेव (संग्रहश्लोक ) ७७. शिरसोऽवयवा निम्ना ( कुमारिल-श्लोकवार्तिक ) २२. सदूपतानतिक्रान्त ( संग्रहश्लोक ) ७६. सामर्थ्यवर्णनायां च (धर्मकीर्ति-प्रमाणविनिश्चय ? ) ३१. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 106 107 108 109 110