Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
APPENDIX
I
श्रीसिद्धर्षिटीकोद्धृतानां श्लोकानां सूची अतस्मिंस्तग्रहो भ्रान्तिः (दिग्नाग-प्रमाणसमुच्चय ) ३७. अनुमेयेऽथ तत्तुल्ये (दिनाग-प्रमाणसमुच्चय ) ३४. गृहीत्वा वस्तुसद्भावं ( कुमारिल-श्लोकवार्तिक ) २२. तस्माद्यदृश्यते तत्स्यात् ( कुमारिल-श्लोकवार्तिक ) २२. तेनान्यापोहविषयाः ( दिग्नाग-प्रमाणसमुच्चय ) . न तावदिन्द्रियेणैषा ( कुमारिल-श्लोकवार्तिक ) २२. प्रत्यक्षं कल्पनापोढ- (धर्मकीर्ति-न्यायबिन्दु ) २१. प्रमाणपञ्चकं यत्र ( कुमारिल-श्लोकवार्तिक ) २२. मनसोर्युगपद्वृत्तेः ( दिग्नाग-प्रमाणसमुच्चय ) ५. विकल्पयोनयः शब्दाः (दिग्नाग ? ) ४४. सा ज्ञेयविशेषगतिः (?) ९२
टिप्पनोद्धृतानां श्लोकानां सूची अणुहुयदिट्टचिन्तिय ( जिनभद्र-विशे० भा० ) ११. अनिरूपिततत्त्वार्था (धर्मकीर्ति ? ) ३८. अन्यदेव हि सामान्यं ( संग्रहश्लोक) ७६. अप्सु गन्धो रसश्चासौ ( कुमारिल-श्लोकवार्तिक ) २२. अब्भत्थेऽवाओ च्चिय ( जिनभद्र-विशे० भ० ) ६९. . अभिहाणं अभिहेयाउ ( भद्रबाहु-नियुक्ति ? )३ अयोगं योगमपरैः ( धर्मकीर्ति-प्रमाणविनिश्चय ) १७. अर्थो ज्ञानसमन्वितो ( बौद्धग्रन्थ-ज्ञानश्री ? ) ७८. आहुर्विधातृ प्रत्यक्षं (वैशेषिका : ? ) ७६. इक्षुक्षीरगुडादीनां ( ? यदुक्तम् ) ९०. उग्राहितमुपन्यस्ते (अजय-कोश ) ३२. उप्पलदलसयवेहो ( जिनभद्र-विशे० भा० ) ६९. एकस्यापि ध्वनेर्वाच्यं ( संग्रहश्लोक ) ८२. एगन्तेण परोक्खं (जिनभद्र-विशे० भा० ) १५, कीदग्गवय इत्येवं ( कुमारिल-श्लोकवार्तिक ) १९. केसिंचि इंदियाई ( जिनभद्र-विशे० भा० ) १५. क्षीरे दधि भवेदेवं ( कुमारिल-श्लोकवार्तिक ) २२. गच्छतु क्वापि ते स्वान्तः (धर्मकीर्ति-प्रमाणविनिश्चय ) ८९. चार्वाकोऽध्यक्षमेकं ( संग्रहश्लोक ) ९.
For Private And Personal Use Only

Page Navigation
1 ... 105 106 107 108 109 110