Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१०२
www. kobatirth.org
न्यायावतारः
Acharya Shri Kailassagarsuri Gyanmandir
भक्तिर्मया भगवति प्रकटीकृतेयं तच्छासनांशकथनान्न मतिः स्वकीया । मोहादतो यदिह किंचिदभूदसाधु तत्साधवः कृतकृपा मयि शोधयन्तु ॥ २ ॥ न्यायावतारविवृतिं विविधां विधित्सोः सिद्धः शुभो य इह पुण्यचयस्ततो मे । नित्यः परार्थकरणोद्यतमा भवान्ताद् भूयाजिनेन्द्रमतलम्पटमेव चेतः ॥ ३ ॥ इति न्यायावतारविवृतिः समाप्ता ॥
कृतिरियमाचार्यसिद्धव्याख्यानिकस्य । ग्रन्थाग्रम् २०७३ ॥
माणः स्याद्वादसिंहनादभयात् स्वयमपि पलायमानान् कुतीर्थिमृगान् परित्यज्यानन्याशरणतयायं जिनमाश्रयति । अन्यत्र क्वचित् कथंचित् हेत्वाभासतोपपत्त्या अत्रैव स्वरूपं लभते, तमेव जिनं यूयमपि भव्याः भजध्वम् । युक्तं चैतत् पक्षपातरहितानां सर्वहेतुपुरःसरमेव मतेर्निवेशादिति । यथैकान्तक्षणिकत्वे नित्यत्वे वा न कश्चित् हेतुरुपपद्यते, तथा प्रागेव स्वयमेव वृत्तिकृता प्रपञ्चितमिति ॥ अधुना औद्धत्यमात्मनः परिहरन् सुलभत्वात् छद्मस्थानां मोहस्य शास्त्रशोधने, ततः प्रार्थयन्नाह भक्तिरित्यादि । तच्छासनांशेति । तस्य भगवतो जिनस्य शासनमागमः, तस्यांशो लस्तदभिधानात् । अत इति । यतो भक्तिर्व्यक्ता कृता, न सु गर्वोद्धुरकंधरतया स्वमनीषिका प्रकाशितेति ॥ सांप्रतं वैदग्ध्यभिधीनं दर्शयन् ग्रन्थकारः परमपदप्राप्तौ बीजभूतां प्रार्थनामाह न्यायेत्यादि । सिद्ध इति । निष्पन्नः । अथ च व्याजेन ग्रन्थकर्ता स्वनामाभिधानद्वारेण सिद्धव्याख्याता प्रकरणमिदमकरोदिति प्रकाशितम् । जिनेन्द्रमतलम्पट इति । ननु च लाम्पट्धं सर्वानर्थहेतुत्वेन न प्रेक्षावतां प्रार्थनाविषयः, तत्कथं तद् भूयादित्याशास्यते ? सत्यम्, विषयाद्यभिष्वङ्गरूपमेव लाम्पट्यमनर्थपरंपराहेतुत्वेन न प्रेक्षावद्भिराकाक्ष्यते । श्रवणमननध्यानादिरूपतया तु भगवद्वचनविषयं तत्परत्वं लाम्पव्यमपि परंपरा परमपदप्राप्तिहेतुत्वेन दक्षं प्रेक्षावतामाकाङ्क्ष्यमाणं परमाभ्युदयहेतुरेव ॥ अक्षामधाम्नोऽभयदेवसूरेर्भानोरिवोज्जृम्भितभव्यपद्मात् ।
अभूत्ततो हर्षपुरीयगच्छे श्री हेमचन्द्रप्रभुरंशुराशिः ॥ १ ॥ जीयावृणीकृतजगत्त्रितयो महिम्ना श्रीहेमसूरिरिति शिष्यमणिस्तदीयः । क्षीरोदविभ्रमयशः पटलेन येन शुभ्रीकृता दश दिशो मलधारिणापि ॥ २ ॥ शैशवेऽभ्यस्यता तर्क रतिं तत्रैत्र वाञ्छता ।
तस्य शिष्यलवेनेदं चक्रे किमपि टिप्पनम् ॥ ३ ॥ न्यायावतारविवृतौ विषमं विभज्य किंचिन्मया यदिह पुण्यमवापि शुद्धम् । संत्यज्य मोहमखिलं भुवि शश्वदेव भद्वैकभूभिरमुना तु समस्तलोकः ॥ ४ ॥ इति न्यायावतार टिप्पनकं समाप्तम् ॥ ग्रन्थानं १०५३ ॥
For Private And Personal Use Only

Page Navigation
1 ... 104 105 106 107 108 109 110