Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः
विशिष्ट व्याहारादिलिगम्यत्वात् रथ्यापुरुष तनिर्णयस्याप्यभावादिति । संदिग्ध माधनधों यथा-- मरणधर्मायं पुरुषः, रागादिमत्वात् , रथ्यापुरुषवत् । रथ्यापुरुष रागादिमवस्य संदिग्धत्वात् , वीतरागस्यापि तथा संभवादिति । मंदिग्धोभय. धर्मो यथा-- असर्वज्ञोऽयम् , रागादिमत्त्वात् , रथ्यापुरुषवत् । रथ्यापुरुष प्रदर्शित. न्यायनोभयस्यापि संदिग्धत्वादिति । ननु च परेग्न्यदपि दृष्टान्नाभासत्रयमनाम , तद्यथा-- अनन्ययाऽप्रदर्शितान्वयो विपरीतान्वयश्चति । नत्रानन्वयां यथा- रागादिमान् विवक्षितः पुरुषः, वक्तृत्वाद , इष्टपुरुषवदिति । यद्यपि किलटपरुष रागादिमचं वक्तृत्वं च साध्यसाधनधी दृष्टी, तथापि यो यो वनाम मागादि. मानिति व्याप्त्यसिद्धरनन्वयाऽयं दृष्टान्तः । तथा अप्रदर्शितान्वयां यथा- भनित्यः शब्दः, कृतकत्वात्, घटवदिति । अत्र यद्यपि वास्तवाऽन्वयोऽस्ति, तथापि वादिना वचनेन न प्रकाशित इत्यप्रदर्शितान्वयो दृष्टान्तः। विपरीतान्वया यथा-अनिन्यः शब्दः , कृतकत्वादिति हनुमभिधाय यदनित्यं तत् कृतकं घटदिति विपरीतव्याप्तिदर्शनान् विपरीतान्वयः। साधर्म्यप्रयोग हि साधनं साध्याफ्रान्तमपदर्शनीयम , इट तु विपर्यासदर्शनाद्विपरीतता । तदेतद् भवद्भिः कस्मान्नक्तमिति : अच्यते, परंप न सुपर्यालोचितमेतद् दृष्टान्ताभासत्रयाभिधानमिति ज्ञापनार्थम् । तथा हि-न नाव. दनन्वयो दृष्टान्ताभासो भवितुमर्हति । यदि हि दृष्टान्तबलन व्याप्तिः साध्यमाधनयोः प्रतिपाद्येत, ततः स्यादनन्वया दृष्टान्ताभासः, स्वकार्याकरणात् , यदा तु पूर्वप्रवृत्तसंबन्धमाहिप्रमाणगोचरस्मरणसंपादनार्थ दृष्टान्तांदाहनिरिति स्थितम् , तदानन्वयलक्षणो न दृष्टान्तस्य दोषः, किं तहि हतारंव, प्रतिबन्धस्याद्यापि प्रमाणनाप्रतिष्टितत्वात् , प्रतिबन्धाभावे चान्वयासिद्धेः । न च हनुदापोऽपि दृष्टान्त वाच्यः, अतिप्रसङ्गादिति । तथा अप्रदर्शितान्वयविपरीतन्वयावपि न दृष्टान्ना भासतां स्वीकुरुतः, अन्वयाप्रदर्शनस्य विपर्यस्तान्वयप्रदर्शनस्य च वक्तदापत्वात् , तद्दोषद्वारेणापि दृष्टान्ताभासप्रतिपादने तदियत्ता विशीयत, वक्तृदोषाणामानन्त्यात्। वक्तृदोषत्वेऽपि परार्थानुमाने तत्कौशलमपेक्षते इति । एवं चोपन्यास न बभन्सितार्थसाधको अतो दृष्टान्ताभासावेताविति चेत् , एवं तर्हि करणापाटवादयोऽपि दृष्टान्ताभासा वाच्याः। तथा हि- करणपाटवन्यतिरेकेणापि न परप्रत्यायनं समस्ति, विस्पष्टवर्णाग्रहणे व्यक्ततया तदर्थावगमाभावादित्यास्तां तावत् ॥ २४ ॥
तदेवं साधर्म्यण दृष्टान्ताभासान् प्रतिपाद्य वैधम्येणाहवैधय॒णात्र दृष्टान्तदोषा न्यायविदीरिताः। साध्यसाधनयुग्मानामनिवृत्तेश्च संशयात् ॥ २५ ॥
साध्याभावः साधनाभावव्याप्तौ दर्शयितुमभिप्रेतो यस्मिन् तद् वैधर्म्यम् , तेनात्र दृष्टान्तदोषा न्यायविदीरिता इति दत्तार्थम् । साध्यसाधनयुग्मानां गम्यगमको.
न्याया-८
For Private And Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110