Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पायावतारः वस्तुप्रहणाभ्युपगमात्,प्रमाणकलिते च मानान्तरवैयादमवस्थाप्राप्तेः ।अब द्वितीया, तथा सति सर्व निर्विकल्पकमप्रमाणतामभुवीत । न च निर्णयोऽनेकान्तप्रकाशं बाधते, अपि तु समर्थयते, बहिरन्तश्च तथैव तद्विजम्भणात् । अथ सर्वथा वस्तुप्रहमेऽपि निर्विकल्पकं यत्रांशे पाश्चात्यं व्यवहारकारिग्यवसायमुपजन यति, तत्रेव प्रमाणतामा. स्कन्दति नाम्यति मन्येथाः, तथा सति यदनन्तरमर्थक्रियासमर्थार्थप्रार्थनया पुरुषः प्रवर्तते स एव निर्णयः प्रामाण्यं स्वीकार निर्विकल्पकम् , तजनकत्वेऽपि संनिक
दिवदित्यासज्येत । निर्विकल्पकमनधिगतार्थाधिगन्तत्वात् प्रमाणं न व्यवसितिः तद्विकल्पत्वादिति चेन्न, अनुमितेरपि तद्वदप्रामाण्यप्रसङ्गात् । न च विपरीताकारनिराकरणचतरतयानुमितिर्विशेषवती, निर्णीतेरपि तदपनोददक्षत्वादसमारोपविषयेऽप्रवृत्तेः । त्रिरूपलिङ्गजतया विशेषोऽनुमितेर्मानतासाधक इति चेत्, साक्षादनुभवादु. स्पादस्तहि निर्णीतर्महापराध इति भवतो बालतामीक्षामहे । किं च, यथा निर्विकल्पकम
कल्पश्च, तत्र भवः प्राथमकल्पिकः तेन, प्रथमपक्षाभिहितेनेत्यर्थः, अध्यात्मादेः इति ठञ् । विरोधभीरुतयेति । न ह्येकस्य वस्तुनो नीलत्वादि गृह्यते। न पुनः क्षणिकत्वादीति भावः । अप्रमाणतामिति । सदृशापरापरविप्रलम्भेन दृश्य विकल्प्ययोरैक्याध्यवसायाद्विकल्पाः क्षणि. कतां न गृहन्तीति तद्विषयं वस्तुबलप्रभवं निर्विकल्पमिति भवता पर्यकल्पि । यदि चाधुना निर्णयेन क्षणक्षयिणः परमाणको गृह्यन्ते इत्यभ्युपगमः, ततो न किंचिनिर्विकल्पकेनेति भावः । समर्थयते इति । “ अर्थ उपयावायाम् ” चुरादावात्मनेपदी, यदि तु बहुषु पुस्तकेषु समर्थयतीति पाठः, तदैव गमनिका- समर्थनं समर्थः तं करोति इन्, अनेकान्तप्रकाशस्य समर्थनां करतीत्यर्थः । अथवा चर्च कचि एज भ्राज दीप्ती इत्यात्मनेपदिषु पठित्वा पुनः भाजट् भ्रासट भ्राय दीप्तौ इति आत्मनेपदिष भ्राजं पठन अन्येवामात्मने पदिनां धातूनामात्मनेपदं शिष्टप्रयोगानुसारेण व्यभिचरतीति दर्शयति, तेन लभति लमते, सेवति सेवते, समर्थयति समर्थयते । श्रोतारमुपलभात न प्रशंसितारम् । स्वाधीने विभवेऽ. प्यही नरपति संवन्ति कि मानिनः । इत्यादयः साधव इति स्थितम् । अथेलादिना प्राच्यविकल्पमेवाली कुर्वन्नाह- तजनकत्वे इति । निर्णय जनकल्वे संनिकर्षादिवद् इति । यथा प्रमाणभूतज्ञानजनकोऽपि संनिकर्ष न प्रमाणम् , देहादिभिरतिप्रसवात् , तथा निर्विकल्पकमपीत्यर्थः । असमारोपविपये प्रवृत्तरिति । यत्रव किंचिद्विपरीतमारोपितं भवति, तत्रैव तदपनादद्वारेण निर्णयस्यापि प्रवृनिरियर्थः । तथ! चागम- किमयं स्थाणुः पुरषो वेति ईहानन्तरमेव पुरुष एवामित्यपायाभिधानात् । अत एव क्षमाश्रमणोऽपि-- अन्मत्थ:वाओ चिय करथइ लक्खिना इम। परिसा इति पूर्वपक्षयित्वा
उप्पलदलसयवहां व दुविभावत्तणण पडिहाइ । समयं व सुकसक्कुलिइसणे विसयामुवलद्धी ॥
( विशे० भा० २९८-२९९)
For Private And Personal Use Only

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110