Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पायावतार मालल प्रामायमिति । तदुच्यते । प्रथम हि विशवदर्शनाधिगतगोपिण्डाविशेषण 'बमा गौस्तया गवयः' इति वाक्याकर्णनगहितारमसंस्कारस्य पुंसोऽटव्यां पडतो गवपिण्डविशेषविषयविविक्तदर्शनपुरःसरं यत्पूर्वापरगोगवयपिण्डगोचरदर्शनमापारसंपादिनजन्मकम् 'भयं तेन सरशोऽनयोर्वा सादृश्यमिति' सादृश्यविशिपिक पिण्डविशिष्टं सादृश्यं गोचरयस्संवेदनमुदीयते तदुपमानमिति । यदाहुस्तद्वादिनः तस्मापदृश्यते' तत्स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥१॥ इति । (श्लोकवार्तिके ४४४ पृछे) ततश्च पूर्वापरदर्शनयोः पुरोवर्तिगोगवय पिण्डग्रहणपर्यवसितसत्ताकस्वात् पूर्वा. परपरामर्शशून्यत्वाद् विशदनिर्भासितया शब्दोल्लेखरहितत्वात् तदधिकमग्यभिचरितं व्यवहारकारि सादृश्यमवस्यदुपमानं स्वपरप्रकाशितया निर्बाधकरवाच प्रमाणम् । पूर्वापरपिण्डातिरिक्तमपरं सादृश्यं नोपलभ्यते इति चेत्, कोऽयमुपालम्भो यदि प्रत्यक्षं तत् । यदि प्रत्यक्षे सादृश्यमुपमानगोचरस्वाम प्रतिभाति, कोऽस्यापराधः । न हि ज्ञानान्तरे तद्गोचरो न प्रतिभातीति निर्गोचरं तदिति वक्तुं शक्यम्, इतर थो. पमानेऽपि प्रत्यक्षनिह्या व्यक्तिर्न भातीति निगोचरमध्यक्षमनुषज्येत। तद यथा स्वविषयेऽध्यक्षं प्रमाणं तथोपमानमपि । न हि द्वयोः प्रथमानयोरेकं प्रति विशेषाभावे पक्षपातः कर्तुं युक्तः। एतेन प्रत्यभिज्ञाज्ञानस्मृत्यूहादीनामविसंवादकानां परोक्ष विशेषाणां प्रामाण्यं व्याख्यातमवगन्तव्यम्, समानन्यायानुपातित्वात् । तथा हि-प्रथम. मर्थदर्शनमात्मनि संस्कारमाधत्ते, तादृशदर्शनादसी संस्कारः प्रबुध्यते, प्रबुद्धः पूर्वार्थविषयं स एवायं तज्जातीयो वेत्युल्लेखेन प्रत्यभिज्ञानमुत्थापयति, तस्योर्ध्वतिरश्चीनभेदसामान्यव्यवस्थापकत्वाद् असंजातपूर्वार्थगोचरदर्शनस्य तदुदयाभावात्, यथा गौरित्यादि । यदुत्तम् - कीढग्गवय इत्येवं पृष्टो नागरकैयदा । ब्रवीत्यारण्यको वाच्यं यथा गौर्गत्रयस्तथा ॥ इति । (श्लोकवार्तिके ४३३पृष्ठे) पिण्डमिति । पिण्डशब्दः शरीरवृत्तिः पुंनपुंसकः । यदुक्तम्-‘मधुपिण्डौ सुरातन्वोरिति” । यदिति । गवयपिण्डम् । दृश्यते इति । अटव्यामटता पुंसेति शेषः । सादृश्यं चेति। गोगवयगतम् । तदन्वितमिति । गोगवयपिण्डसंबद्धम् । तदधिकं गोगवयप्रत्यक्षग्राह्यादुत्कलितम् । अवस्यत् निश्चिन्वत् । ज्ञानान्तर इति । प्रत्यक्षे । तद्गोचरः उपमानविषयः । तदिति । उपमानम् । व्यक्तिः स्वलक्षणम् । तत् तस्मात् । एतेनेति । उपमानप्रामाण्यव्यवस्थापनेन । तस्येत्यादि । ननु किमिति संस्कारः स एवायं तज्जातीयो वेति द्वधं प्रत्यभिज्ञानानं जनयति ? आह-तस्य प्रत्यभिज्ञाज्ञानस्य परापरविवर्तव्यापि द्रव्यमूर्ध्वसामान्यं १ मुद्रितपुस्तके “ स्मयते " इति पठ्यते ! For Private And Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110