Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ टीका-विपनसहित न तावदिद्रियेणैवा' नास्तीत्युत्पाद्यते मतिः । भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥१॥ (लो० वा०, पृ. ४७९) गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥१॥ इति । (श्लो० वा०, पृ० ४८२) अत्रोच्यते। भावांशादभावांशस्तर्हि अभिनो भिन्नो वा ? अभिनश्चेत्, कथम. प्रहणम्, भावांशाव्यतिरिक्तत्वादेव, तरस्वरूपवत् । भिन्नश्चेत् , घटायभावविनि. टुंठितं भूतलमायदर्शनेन गृह्यते इति घटादयो गृह्यन्ते इति प्राप्तम्, तदभावाप्रह णस्य तद्भावग्रहणनान्तरीयकत्वात् । तथा च अभावोऽपि पश्चात्प्रवर्तमानस्तानुसारयितुमपटिष्ठः स्यात्, अन्यथा प्रत्यक्षमसंकीर्णस्य संकीर्णताग्रहणात् भ्रान्तमापनीपयेत । किं च । प्रमाणाभावादर्थाभावोऽभावप्रमाणेन साध्यते इति भवतोऽभिप्रायः प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता ॥१॥ (श्लो० वा० पृ०, ४७३ ) तदुक्तम् न चावस्तुन एते स्युर्भदास्तेनास्य वस्तुता। कार्यादीनामभावः को भावो यः कारणादिनः ॥१॥ (श्लो० वा०, पृ० ४७४) वस्त्वसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रिता। क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते ॥२॥ नास्तिता पयसो दन्नि प्रध्वंसाभावलक्षणम् । गवि योऽश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते ॥३॥ शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः । शशशङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते ॥४॥ क्षीरे दधि भवेदेवं दन्नि क्षीरं घटे पटः। शशशङ्गं पृथिव्यादौ चैतन्यं मूर्तिरात्मनि ॥५॥ अप्सु गन्धो रसश्चाग्नौ वायौ रूपेण तो सह । व्योम्नि संस्पर्शिता ते च न चेदस्य प्रमाणता ॥६॥ (श्लो०वा पृ० ४७३--७४) ततोऽभावस्य वस्तुत्वे तद्ग्राहकं षष्ठं प्रमाणमभ्युपगन्तव्यमिति । विनि ठितम् रहितम् । तदभावेत्यादि । घटाभावपरिच्छेदस्य घटसद्भावज्ञानपरतन्त्रत्वात् । तान् घटादीन् । असंकीर्णस्य केवलभूतस्य । संकीर्णता घटादिसाहित्यम् । प्रमाणपञ्चकमित्यादि । वस्तुनो १, मुद्रितपुस्तके " इन्द्रियरेषा " इति पठ्यते । - - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110