Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका-टिपनसहितः विरुखस्य विधानेन इतराभावसाधनात्, संनिहितदेश एवं प्रतियोग्यभावसिः । एतेन विरुद्धकार्यामुपलब्धिरपि न्याख्याता, तस्या अपि प्रतिषेध्यविरोधिसंनिधापन. द्वारणाभावसाधकत्वात् । कार्यानुपलब्धिरपि तदंशाशङ्कितकार्यस्यैवाभावं साधयति न सर्वत्र, स्वयमसिद्धत्वात् । स्वभावानुपलब्धिरप्येकज्ञानसंसर्गिपदार्थोम्पलभरूपा तद्देश एवं प्रतिद्वन्द्वयभावं गमयति । अतः प्रमाणान्तरस्यापि कचिनिषेधः स्यात् न सर्वत्र । तन्न प्रमाणान्तरबाधकं समस्ति ॥ प्रत्यक्षानुमानयोश्च प्रामाण्यं कुत इति चिन्त्यम् । न तावत्प्रत्यक्षात् , तस्य निर्विकल्पकतया सतोऽप्यसस्कल्प. स्वात् । तत्पृष्ठभावी विकल्पस्तु न म्वलक्षणाम्भोधिमध्यमवगाहते, तत्कथं तत्रा. प्रविष्टस्तत्स्वरूपं निश्चिनुयात् । अप्रमाणभूताच तस्मात्प्रामाण्यनिर्णय इति निविडजडिमाविष्करणं भवताम् । अनुमानास्प्रामाण्यनिर्णय इति चेत्, न, तस्यापि स्वलक्षणाद् बहिः प्लवनात् । अप्रामाण्यव्यवच्छेदस्तेन साध्यते इति चेत्, न, म्यवच्छेदस्य म्यवच्छिन्नाव्यतिरेकात्, इतरथान्धकारनर्तनकल्पमनुमानमा सज्येत, निर्विषयत्वात् । किं च । तत्प्रामाण्यनिर्णायकमनुमानं प्रमाणमप्रमाणं वा । न तावदप्रमाणम् , ततः प्रामाण्यासिद्धः। नापि प्रमाणम् , तत्प्रामाण्यसाधकाभावात् । न हि प्रत्यक्षात् तसिद्धिः, विकल्पशून्यतयाकिंचित्करस्वात् , इत्युजम् । अनुमानात्तु तस्साधने विकल्पयुगलं तदवस्थमेवावतिष्ठते तरप्रामाण्यसाधनेऽप्यनु. मानकल्पना इत्यनवस्था । किं च । गृहीतसंबन्धस्यानुमानं प्रवर्तेत, संबन्धलिकाल. गोचरो प्रायः, न च प्रत्यक्षं तं लक्षयितुं क्षमते, पर्वापरक्षणत्रुटितरूपवार्तमानिकक्षण. तदत्तरकालभाविनो विकल्पस्यापि न्यावहारिकाभिप्रायेण तनिष्ठताभ्युपगमात् । भनुमानाद् ग्रहीष्यति इति चेत्, ननु तदपि संबन्धपूर्वकं प्रवर्तते, तद्ग्रहणेऽपीचं वार्ता इति अनवस्था । तस्मादनुमानमभिलषता गत्यन्तराभावात् तत्संबन्ध. ___इतरेति । प्रतिषेध्यस्य शीतादेः । स्वभानुपलम्धिरिति दृश्यानुपलब्धिः । एकेत्यादि । एकस्य चक्षरादिज्ञानस्य ग्राह्यं चक्षुरादिप्रणिधानाभिमुखं भूघटादिवस्तुद्रयमन्योन्यापेक्षमेकज्ञानसंसर्गि कथ्यते, ताहि सतानकनियता प्रतिपत्तिः स्यात्, परिच्छेदयोग्य. ताया द्वयोरप्यविशेषात् । झाने वस्तुद्वयसंसर्गश्च तदाकारयोरेकस्मिन् साने संसर्गाद् वस्तु. नोर युपचारेण संसर्गव्यपदेशात् । तत एकस्मिन् बाने संसर्गः संबन्धी विद्यते यस्य भूत. लादर्घटादिनति प्रकरणात् स्वयमूह्यम्, स चासौ पदार्यश्च तस्योपलम्मपरिच्छेदो रूपं यस्याः स्वभावानुलब्धः मा तथा; केवलभूतलेोपलम्मरूप इति यावन्। तरेश एवेति। भूतलदेश एव । प्रतिद्वन्द्विनो घटादः । स्वलक्षणाम्भोधीति । स्वलक्षणं प्रत्यक्षानुमाने, ते एव विकल्पस्य सामान्यविषयत्व नाविषयत्वाद अग्भोधिः । तत्स्वरूपं प्रत्यक्षानुमानस्व. रूपम् । तदिति । तयोः प्रत्यक्षानुमानयोः । तत्प्रमाग्येति । तस्य प्रत्यक्षानुमानप्रामाण्य निर्णायकानुमानस्य। तत्साधन इति । प्रामाण्यनिर्णायकानुमानप्रामाण्यसाधनं । तदवस्था For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110