Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यायावतारः 'ज्ञानम्' इत्यनेन तु ययायिकादिभिः पर्यकल्पि संनिकर्षः प्रमाणनिति, सस्य प्रामाण्यं निरस्यति । यतः स्नानपानावगाहनाद्यर्थक्रियानिर्वर्तनक्षममर्थ निश्चिस्याङ्यवधानेम प्रवर्तन्ते प्रमातारस्तदेव ज्ञानं प्रमाणं न सनिकषों जडतयास्ति, अग्यवहितनिर्णयाभावादिस्याकृतम् । अर्थोपलब्धिहेतुत्वात्तस्य प्रामाण्यमिति चेत्, विशीणदानी प्रमाणेयत्ता, देहादेरपि तत्कारणतया प्रामाण्यापनेरित्यास्तां तावत् । ‘बाधविवर्जितम्' इत्यमुना तु यत्तिमिरादितिरस्कृतनयनदीधितिप्रसरादिना नभस्तलावलम्बिनिशीथिनीनाथद्वयादिप्रतिभासम्, यच्च कुतर्कभ्रान्तचेतसां निज. दर्शनाकर्णनप्रभवं क्षणक्षयिसामान्यविशेषैकान्तेश्वरादिकृतभुवनप्रतिभासं ज्ञानं तत्प्रत्यनीकार्थप्रत्यायकप्रमाणान्तरोपनिपातप्लावितत्वात् प्रतिक्षिपति । विशेषार्थ - विशब्दोपादानात्तु यः खलु बहुलकामलावलेपलुप्तलोचनबलानां धवले जलजे पीति. मानमादधानो बोधः समुलसति, स यद्यपि सकलं कालं तदोषाव्युपरमे प्रमातुर्निजदर्शनेन न बाध्यते, तथापि नजलजधवलताग्राहिणा जनान्तरदर्शनेन बाधितस्वान प्रमाणमित्युक्तं भवति। समस्तलक्षणेन तु यत्परे प्रत्यपीपदन् अनधिगताागिन्तृ प्रमाणम भविसंवादकं प्रमाणम् , अर्थोपलब्धिहेतुः प्रमाणम् इत्यादि तन्निरास्थत् , तथा हि-अनधिगतार्थाधिगन्तृत्वं किमभिधीयते ? ज्ञानान्तरेणानधिगतमर्थ यदधिगच्छति तत्प्रमाणमिति चेत् , तर्हि तज्ज्ञानान्तरं परकीयं स्वकीयं वा। तद्यदि परकीयम्, तदयुक्तम्, सर्वज्ञज्ञानस्य सकलार्थगोचरतया सर्वप्राकृतलोकज्ञानानामधिगतार्थाधिगम्तरवेनाप्रामाण्यप्रसङ्गात्, तदर्थग्राहिजनान्तरदर्शनसंभवाच्च । अथ स्वकीयं, तत्रापि सोऽधिगम्योऽर्थः किं दम्यमुत पर्यायो वा ? द्रव्यविशिष्टपर्यायः, पर्यायविशिष्टं वा द्रव्यमिति ? तथा किं सामान्यमुत विशेषः ? आहोस्वित् सामान्यविशिष्टो विशेषः विशेषविशिष्टं वा सामान्यम् ? इत्यष्टौ पक्षाः । तत्र यद्याचमुररीकुरुषे, तद्युक्तम् , द्रव्यस्य नित्यत्वकत्वाभ्यामनधिगतत्वांशाभावात् । अथ द्वितीयम्, तदप्यचारु, पर्यायस्य प्राचीनसंवेदनोदयसमयध्वस्तस्य संवेदनान्तरप्रभवकालं याव. स्प्रतीक्षणासंभवेन विशेषणानर्थक्यात् । उत तृतीयम्, तदप्यसाधीयः, विकल्पद्वयास्वान्, यद यद् विशिष्टकार्य तद् तद् विशिष्टकारणजन्यं यथा चित्रादि, विशिष्टकार्य चेदम्, तस्माद्विशिष्टकारणजन्यम् । ततश्च यद्यपि परप्रकाश्येव ज्ञानं तथापि अर्थापत्त्यादिना प्रमाणेन ज्ञानं मे समुत्पन्नमिति निश्चीयते । यत इति । ज्ञानात् । आकृतम् अभिप्रायः । क्षणक्षयीत्यादि । क्षणेन क्षयः स यस्य वस्तुनोऽस्ति तच्च सामान्यविशेषयोरकान्तश्च ईश्वर आदिर्यस्य प्रकृत्यात्मस्वभावादेस्तेन कृतं भुवनं च तेषां प्रतिभासो यत्र ज्ञाने तत्तथा। प्लावितस्वादिति । बाधितत्वात् । जलजे शो । अथ द्वितीयमिति । उररीकुरुषे इति. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110