Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायापतोरः
प्यर्थपरिच्छेदाभावात् । तस्मादेतदेव चारु प्रमाणलक्षणमिति ॥
अधुना तत्संख्यामाह-प्रत्यक्षं चेत्यादि । तत्र सिद्धान्तप्रसिद्धपारमार्थिक प्रत्यक्षापेक्षयाक्षशब्दो जीवपर्यायतया प्रसिद्धः, इह तु व्यावहारिकप्रत्यक्षप्रस्तावादक्ष
रोन्नधिगम्योऽर्थोऽभिधीयत इति शेषः । एवमुत्तरत्रापि । सिद्धान्तप्रसिद्धत्यादि । तथा च भगवान् भद्रबाहु:
जीवो अक्खा तं पड़ जं व?इ त तु होइ पञ्चक्खं । परआ पुण अक्खस्स वहन्तं होइ पारोक्खं ॥ १ ॥ केसिनि इंदियाई अक्खाई तदवलद्धि पञ्चक्खं । तं तु न जुञ्ज इ जम्हा अग्गाहगमिंदिय विसए ॥ २ ॥ नवि इंदियाई उवलद्धिमंति विगएसु विसयसंभरणा । जह गेहगवक्खाइं जो अ"सरिया स उवलद्धा ॥ ३ ॥ धृमनिमित्तं नाणं अग्गिम्मि लिंगियं जहा होइ । तह इंदियाइं लिंगं तं नाणं लिगियं न कहं ॥ ४ ॥ इति । जीवोऽक्षः तं प्रति यद् वर्तते तत्तु भवति प्रत्यक्षम् । परतः पुनरक्षस्य वर्तमानं भवति परोक्षम् । १ ॥ केषांचिदिन्द्रियाणि अक्षाणि तदपलब्धि प्रत्यक्षम् तत्तु न युज्यते यस्मात् अग्राहकमिन्द्रियं विषये ॥ २ ॥ नापीन्द्रियाणि उपलब्धिमन्ति विगतेषु विषयसंस्मरणात् । यथा गेहगवाक्षा योऽनुस्मा स उपलब्धा ॥ ३ ॥ धमनिमित्तं ज्ञानममी लङ्गिकं यथा भवति
तथेन्द्रियाणि लिङ्गं तज्ज्ञानं लैङ्गिक न कथम् ॥ ४ ॥ ] लौकिका अप्यक्षशब्देन जीवमाहुः । यदाह गौउ:--
नानात्म चक्रशकटे पाशकव्यवहारयोः । नुषे कर्षे पुमानझं तुच्छे संविलन्द्रिये ॥
बिभीतकातचक्रनाभिगतावयवपि । पंमि- इति । इदमिह सिद्धान्तरहस्यम्
गन्तण पकवं लिंगियमोहाइयं च पञ्चक्खं । इदियमणीभवं जं तं संयवहार पच्च क्खं ॥ ॥ ( विश, भा० ९५) एकान्तंन परोक्षं लेङ्गिकमवध्यादि च प्रत्यक्षम् ।
इन्द्रियमनामवं यत ना गंव्यवहार प्रत्यक्षम् ।। अत्र 'आहाइय' इति अवधिमनःपकवल रूपं सानत्रयम् ।
For Private And Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110