Book Title: Dharm Pariksha Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
परीक्षा DOCOMCHODACHCHOCOACHARACHODACHODACHHOROCOCCARAMODARADARACHCOOMONOMMARADIOMOODY र सम्मद्दिट्ठी जीवो उवइटुं पवयणं तु सद्दहइ । सद्दहइ असब्भावं अणाभोगा गुरुणिओगा वा र *।। इति ।।
【双双双双双双双获双双双琅琅琅琅琅琅琅琅琅琅琅藏琅
KAKKAKKAREKKKRAKAAREXXXKAKKARX
* चन्द्र० : ननु अनाभोगादिना मिथ्यात्विनो विपरीतश्रद्धानं भवतु नाम, सम्यग्दृष्टिस्तु सम्यग्दर्शनवान् कथं अनाभोगादिनाऽपि विपरीतपदार्थे श्रद्धावान् भवेत् ? नैव भवेदित्यत आह-अनाभोगाद् = स्वनिष्ठानुपयोगादिदोषाद् गुरुनियोगात् = गुरुपारतन्त्र्यात् सम्यग्दृष्टेरपि = न केवलं मिथ्यात्विन एव, किन्तु सम्यग्दृष्टेरपि इति अपिशब्दार्थः ।
ननु कुत्रैतद् भणितं यदुत सम्यग्दृष्टेरपि एवं वितथश्रद्धानं भवति ? इत्यतः शास्त्रपाठमाह*तथा चोक्तमित्यादि । 2 उत्तराध्ययननियुक्तिगाथालेशार्थस्त्वयम् - सम्यग्दृष्टिर्जीव उपदिष्टं प्रवचनं श्रद्धत्ते । (तथा) ॐ अनाभोगाद् गुरुनियोगाद् वा असद्भावं = विपरीतपदार्थं श्रद्धत्ते । - ચન્દ્રઃ (પ્રશ્ન : અનાભોગાદિ વડે મિથ્યાત્વીને વિપરીતશ્રદ્ધા ભલે હોય, પણ જ સમ્યગ્દષ્ટિ તો સમ્યગ્દર્શનવાળો છે. તે અનાભોગાદિ વડે પણ વિપરીત શ્રદ્ધાવાળો શી છે
शत बनी 23 ? न ४ बने.) - ઉત્તર અનાભોગથી કે ગુરુનિયોગથી = ગુર્વાશાથી = ગુરુપારતન્યથી સમ્યગ્દષ્ટિને
પણ વિપરીત પદાર્થમાં શ્રદ્ધા હોઈ શકે છે એવું શાસ્ત્રમાં કહેલું જ છે. प्र (प्रश्न : या शास्त्रमा भावी वात रीछ ?)
ઉત્તર : ઉત્તરાધ્યયનસૂત્રની નિયુક્તિમાં કહ્યું છે કે “સમ્યગ્દષ્ટિ જીવ ઉપદેશેલા - પ્રવચનની શ્રદ્ધા કરે છે, તથા અનાભોગથી કે ગુરુનિયોગથી અસદ્દભાવને = ખોટા पार्थने ५९ श्र६ छ, भाने छे."
चन्द्र० : इदन्तु बोध्यम् - "इदं जिनवचनं, तस्मात्सम्यग्" इति जिनवचनत्वज्ञानाद् में में यच्छ्रद्धानं क्रियते, तद् असत्ये पदार्थे भवदपि न सम्यक्त्वं बाधते । ज्ञानावरणीयादेरेवायं दोषो यदुत अजिनवचनेऽपि जिनवचनत्वबोधः सञ्जातः, न तु मिथ्यात्वमोहनीयस्य । ततश्च तत्र मिथ्यात्वमोहनीयोदयाभावान्न सम्यक्त्वस्य बाधः, प्रत्युत कस्मिंश्चिज्जिनोक्ते पदार्थेऽपि “इदं न में जिनोक्तं" इति मिथ्याज्ञानानन्तरमपि यदि तत्र श्रद्धानं कश्चित्कुर्यात्, तर्हि तस्य परमार्थतो जिनवचने श्रद्धानमपि मिथ्यात्वमेव भवति । अजिनोक्तत्वं ज्ञात्वाऽपि श्रद्धानकरणात् ।
照與與與英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૪ ૨૧

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178