________________
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英與
HOOL परीक्षा ROOOOOOOOOOOOOOOOOOOOOOcodacococodacodacodeodoog = यशो० : अनन्तद्रव्यक्रियाग्रहणपरित्यागवतां तेषामव्यावहारिकराशिविनिर्गतत्वेन में * व्यावहारिकत्वस्योपदेशपदप्रसिद्धत्वाच्च ।
चन्द्र० : ननु अव्यवहारराशिविनिर्गतत्वमेव व्यवहारित्वलक्षणम् । तच्चाभव्येषु नास्ति में इति तेषामव्यवहारित्वमिति पूर्वपक्षाशङ्कां महोपाध्यायाः खण्डयन्ति - अनंतेत्यादि, ग्रहणानि ।
च परित्यागाश्चेति ग्रहणपरित्यागाः, अनन्ता द्रव्यक्रियाणां ग्रहणपरित्यागा इति अनन्तद्रव्य-1 * क्रियाग्रहणपरित्यागाः, तद्वतामिति समासः, तेषां = अभव्यानां अव्यावहारिकराशिअविनिर्गतत्वेन व्यावहारिकत्वस्य = येन कारणेन तेऽभव्या अव्यवहारराशिविनिर्गताः, तेन
कारणेन तेषां यद् व्यावहारिकत्वं, तस्येति भावः, उपदेशपदप्रसिद्धत्वाच्च । तथा च मे
अव्यावहारिकराशिविनिर्गतत्वमपि तेषां अभव्यानां शास्त्रसिद्धमेवेति तदघटनात्तेषामव्यवहारित्व* कथनं न युक्तमिति भावः । * अत्र "अनन्तद्रव्यक्रियाग्रहणपरित्यागवताम्" इति "तेषाम्" पदविशेषणं हेतुगर्भितम् । में यतस्तेऽनन्तद्रव्यक्रियाग्रहणपरित्यागवन्तः, तत एव तेषां अव्यावहारिकराशिविनिर्गतत्वम् । न में
हि अव्यवहारराशिगता जीवा द्रव्यक्रियाग्रहणपरित्यागौ प्राप्नुवन्तीति । २ "अव्यावहारिकराशिविनिर्गतत्वेन" इतिपदं "व्यावहारिकत्वस्य" इतिपदेन सहान्वितम् । में र यतोऽभव्या अव्यावहारिकराशिविनिर्गताः, ततस्ते व्यवहारिण इति भावः ।
___ यतोऽभव्या अनन्तद्रव्यक्रियाग्रहणपरित्यागवन्तः, ततस्तेऽव्यावहारिकराशिविनिर्गताः सिद्ध्यन्ति, यतश्च तेऽव्यवहारराशिविनिर्गताः सिद्ध्यन्ति, ततस्ते व्यावहारिकाः सिद्ध्यन्ति । * एतच्च सर्वं उपदेशपदे प्रसिद्धम् – इति तु सम्पूर्णोऽर्थः ।
ચન્દ્રઃ (પૂર્વપક્ષ: અવ્યવહારરાશિમાંથી નીકળેલા હોવું એ જ વ્યવહારીનું લક્ષણ જ છે. અને એ લક્ષણ અભવ્યોમાં નથી ઘટતું માટે તેઓ અવ્યવહારી છે.)
ઉપાધ્યાયજી : “દ્રવ્ય ક્રિયાઓના અનંતા ગ્રહણ અને ત્યાગવાળા એ અભવ્યો કે 8 અવ્યવહારરાશિમાંથી નીકળેલા હોવાથી વ્યવહારી છે એ વાત ઉપદેશપદમાં પ્રસિદ્ધ જ
छ. કે (આશય એ છે કે ઉપદેશપદમાં આ પદાર્થ અપાયેલો છે કે અભવ્યોએ અનંતીવાર ક દ્રવ્યચારિત્ર લીધું છે અને મરણાદિ દ્વારા છોડ્યું છે. હવે દ્રવ્યક્રિયાના ગ્રહણાદિ તો આ
※※※※※※※※※※※ 寒寒寒寒溪寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒买买买买双双寒寒寒寒寒寒寒寒寒寒寒寒寒来买寒寒寒寒双双
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા - ગુજરાતી વિવેચન સહિત ૧૧૩