Book Title: Dharm Pariksha Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 170
________________ 0 धर्मपरीक्षाDOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOK परिशिष्ट ___ (१) 'जइआ होही पुच्छा, जिणाणमग्गम्मि उत्तरं तइया । इक्कस्स निगोयस्स में अणंतभागो य सिद्धिगओ ॥' इत्येतद्वचः किं बादरनिगोदापेक्षिक मुत सूक्ष्मनिगोदा* पेक्षिकम् ? सूक्ष्मनिगोदापेक्षायामपि संव्यावहारिकसूक्ष्मनिगोदापेक्षिकत्वे व्यवहारराशि-* मनुप्राप्ता अपि के चन जीवा न मुक्तिं कदाचिद् यास्यन्ति इति महत्यनुपपत्तिः क निरस्यति? * अत्रोत्तरं - एकस्य निगोदस्यानन्ततमो भागो मोक्षं गत इति सामान्येनोक्तमस्ति, न * तु सूक्ष्मनिगोदस्य बादरनिगोदस्य वेति विवेके न । परमुभयथाऽपि न कश्चिद् विरोधः, * यतो व्यवहारराशिं प्राप्ताः सर्वे जीवा मोक्षे यान्ति इति नियमो नास्ति, तथा च * श्रीमदुद्भाविताऽनुपपत्तिरप्यनवकाशेति । सेनप्रश्न प्रथमोल्लास ७४ । 8 (२) सिझंति जत्तिआ कि र इह संववहारजीवरासिओ । जंति अणाइवणस्सइ * राशिओ तत्तिआ तंमि ॥ इति वचनानुसारेण यावन्तः सिध्यन्ति तावन्त एव जीवा * अनादिनिगोदाद् व्यवहारराशौ यान्ति, एवं सति अनादिसंसारमाश्रित्य विचारे यावन्तः * सिद्धाः, तावन्त एव सदैव व्यवहारिणोऽपि मृग्यन्ते, नाधिकाः । परं, 'जइआ होइन * पुच्छा...' एतदनुसारेण एक स्य सूक्ष्मबादरान्यतरनिगोदस्यानन्ततमो भागः सिद्धि-गतः, ॐ तथैव व्यवहारिणोऽप्येकस्य निगोदस्य अनन्ततम एव भागः युज्यते । दृश्यन्ते च 'जीवाः । * सर्वे व्यवहार्यव्यवहारितया द्विधा । सूक्ष्मनिगोदा एवान्त्यास्तेऽन्येऽपि व्यवहारिणः ॥' * इत्येतद्व्यवहारिलक्षणानुसारेण बादरनिगोदादौ सिद्धेभ्योऽनन्तानन्तगुणाः, तस्मान्न ज्ञायन्ते । * सिद्धेभ्यो व्यवहारिजीवा अधिका वा तुल्या वेति सम्यक् प्रसाद्यम् । इति प्रश्नः, E अत्रोत्तरम् - सिद्धा निगोदस्यानन्ततमे भागे उक्ताः, निगोदाश्च द्विधा-सूक्ष्मा बादराश्च, * , यावन्तः सिध्यन्ति, तावन्तः सूक्ष्मनिगोदेभ्यो व्यवहारराशौ समायान्ति, तथा च क थं सिद्धजीवानां व्यवहारराशिजीवानां च तुल्यता, “सिझंति जत्तिया' इत्यादिगाथार्थोऽपि * व्यवहारराशेस्तत्तद्ग्रन्थानुसारेणानादितया प्रतिभासात्तदनुरोधेनैव भावनीयः, सेनप्रश्न से द्वितीयोल्लासः २१० (૧) પાઠ નં. ૧ માં જણાવેલું છે કે વ્યવહારરાશિમાં આવેલા બધા જ જીવો ; 双双双双双双双双双双双双双双双双双双双双双双观观观观观观观观观观双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双 双双双双双双双双双双双双双规赛双双双双双双双双双双双双双涨赛瑟瑟寒寒寒寒寒双双双双双双双双双双双双双双双双双寒寒寒寒寒寒双双双双双双 મહામહોપાધ્યાય યશોવિજ્યજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૪ ૧૫૫

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178