Book Title: Dharm Pariksha Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 139
________________ 英英英英英英英英英英英英英英然寒寒寒寒寒寒寒寒英英英英 ※※※※※※※※※※※ BOORORICORMATIONICORNOOOOOOOOOOOOOOORAKORMACOOOOOOKCONOMIC परीक्षा क्षमाश्रमणपूज्यपादाः (विशेषणवति ५९) - तह कायठिईकालादओ वि सेसे पडुच्च किर जीवे । नाणाइवणस्सइणो जे संववहारबाहिरिया।। अत्रादिशब्दात्सर्वैरपि जीवैः श्रुतमनन्तशः स्पृष्टमित्यादि, यदस्यामेव-प्रज्ञापनायामेव से वक्ष्यते, प्रागुक्तं च तत्परिग्रहस्ततो न कश्चिद्दोषः' इत्यग्रे व्यक्तमेवानादिवनस्पत्यतिरिक्तानां में व्यावहारिकत्वाभिधानाच्च । म चन्द्र० : बादरनिगोदजीवानां व्यवहारित्वं साधयन्तं द्वितीयं प्रज्ञापनावृत्तिपाठं दर्शयन्नाह* तत्रेत्यादि, इदं सूत्रं = "वनस्पतीनामुत्कृष्टः कायस्थितिकालोऽसंख्यपुद्गलपरावर्त्तपरिमाणः" : ॐ इति प्रतिपादकं सूत्रम् । सांव्यावहारिकानधिकृत्येत्यादि । ननु सूत्रे तु “सांव्यावहारिकवनस्पतीनामेष कालः......." इत्यादि नोक्तं, ततः सूत्रानुसारेण * वनस्पतिसामान्यस्यैव स कायस्थितिकालो मन्तव्यः ? इत्यत आह - विशेषविषयत्वात् = सांव्यावहारिकवनस्पतिरूपो यो विशेषः, स एव विषयो यस्य सूत्रस्य, तद् विशेषविषयं, तत्त्वात् । तथा च प्रकृतसूत्रं न वनस्पतिसामान्यविषयं, किन्तु वनस्पतिविशेषविषयं इति न * में दोषः । युक्तञ्चैतत्, तत्तत्सूत्राणां विशेषविषयत्वस्य भद्रबाहुस्वामिप्रभृतिभिः अनेकत्र स्वीकारात् । । ___ ननु भवतु अन्यानि सूत्राणि विशेषविषयाणि, यतस्तानि पूर्वधरैर्विशेषविषयाणि स्वीकृतानि । *भवांस्तु न किञ्चिदपि सूत्रं स्वमत्या विशेषविषयं कल्पयितुं योग्य इत्यत आह - न च एतत् में * = प्रकृतसूत्रस्य विशेषविषयत्वं स्वमनीषिकाविजृम्भितम् । तर्हि किं केनचित्प्रामाणिकमें पुरुषेणैतत्कथितम् ? इत्यत आह - यत आहुर्जिनभद्रेत्यादि । । विशेष-णवतिगाथासंक्षेपार्थस्त्वयम् – तथा कायस्थितिकालादयोऽपि किल शेषान् जीवान् । * प्रतीत्य (अवसेयाः), न तु अनादिवनस्पतीन् (प्रतीत्य), ये (अनादिवनस्पतयः) संव्यवहारबाह्याः। * * अत्र = प्रतिपादितायां विशेषणवतिगाथायां आदिशब्दात् = "कायठिईकालादओऽवि" * इत्यत्र विद्यमानात् “तत्परिग्रहः" इत्यनेन सहास्यान्वयः कर्त्तव्यः । आदिशब्दाद् येषां परिग्रहः । * कर्त्तव्यः, तदेवाह - सर्वैरपि जीवैः श्रुतमित्यादि । प्रागुक्तं च = कायस्थितिप्रतिपादनादपि * अर्वाग् यदुक्तम् । न कश्चिद् दोषः = न “स्वमनीषिकाविजृम्भितमेतद्" इत्यादिरूपो दोषः 英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英 成双双双双双双双双双双双双双双双双双双双双双双双双双双双 - इति । "तत्रेदं सूत्रं........ इत्यारभ्य न कश्चिद् दोषः" इत्यन्तं यावत् प्रज्ञापनावृत्तिपाठः । अधुना એ મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત ૧૨૪ .

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178