Book Title: Dharm Pariksha Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
DOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOO धर्मपरीक्षा में तत्तो वि समुव्वट्टा पुढविजलानलसमीरमज्झंमि । अस्संखोसप्पिणिसप्पिणीओ णिवसंति में पत्तेयं ।। संखेज्जं पुण कालं वसंति विगलिंदिएसु पत्तेयं । एवं पुणो पुणो वि य भमंति ववहाररासिंमि।।
चन्द्र० : पुष्पमालाबृहद्वृत्तावपि = उपदेशमालापराभिधानायाः पुष्पमालाया या महती वृत्तिस्तस्यामपि इत्यर्थः । ननु कथमित्थमित्यादि, सुगमम् । नवरम् - प्राकृतगाथानां सान्वया * संस्कृतछाया त्वित्थम् - (१) प्रथमं अव्यवहारनिगोदेषु तावत् सर्वे जन्तवः स्थावरत्वेन
अनन्तपुद्गलपरावर्तान् तिष्ठन्ति । (२) ततो विनिर्गता अपि अनन्तप्रमाणं कालं अनन्तकायादिभावेन में * व्यवहारवनस्पतौ निवसन्ति । (३) तस्मादपि समुवृत्ताः (बहिनिर्गताः) पृथ्वीजलानलसमीरमध्ये * प्रत्येकं असंख्योत्सर्पिण्यवसर्पिणीनिवसन्ति (४) विकलेन्द्रियेषु पुनः प्रत्येकं संख्यातं कालं वसन्ति । एवं पुनः पुनश्चापि व्यवहारराशौ भ्रमन्ति ।
ચન્દ્રઃ પુષ્પમાલાની મોટી ટીકામાં પણ કહ્યું છે કે “પ્રશ્નઃ આ પ્રમાણે મનુષ્યજન્મ *॥ भाटे हुम प्रतिपाइन ३२।छ ? उत्तर : १२९॥ सोमण.
(૧) સૌ પ્રથમ તો સર્વજીવો અવ્યવહારનિગોદોમાં સ્થાવર તરીકે અનંતપુદ્ગલપરાવર્ત કાળ રહે છે. (૨) ત્યાંથી બહાર નીકળેલાઓ પણ વ્યવહારવનસ્પતિમાં અનંતપ્રમાણ
सुधी अनंतयाहि तरी3 से छे. (3) त्यांथा ५९ प२ नाणेलामो पृथ्वी-४८અગ્નિ-વાયુ દરેકમાં અસંખ્ય ઉત્સર્પિણી-અવસર્પિણી વસે છે. (૪) વિક્લેન્દ્રિયોમાં તો વળી દરેકમાં સંખ્યાતો કાળ વસે છે. આમ વારંવાર વ્યવહારરાશિમાં ભમે છે.”
英英英英英英英英英英英英英英英英英英英英燕英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英與與與與與與與其
यशो० : तल्लघुवृत्तावप्युक्तम् -
आदौ सूक्ष्मनिगोदे जीवस्यानन्तपुद्गलविवर्तान् । तस्मात्कालमनन्तं व्यवहारवनस्पती वासः ।।
उत्सर्पिणीरसंख्याः प्रत्येकं भूजलाग्निपवनेषु । विकलेषु च संख्येयं कालं भूयो भ्रमणमेव।। तिर्यक्पञ्चेन्द्रियतां कथमपि मानुष्यकं ततोऽपीह । क्षेत्रकुलारोग्यायुर्बुद्ध्यादि यथोत्तरं तु है दुरवापम् ।।
चन्द्र० : तल्लघुवृत्तावपि = पुष्पमालाया लघुटीकायामपि न केवलं बृहद्वृत्तौ ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૧૪૦

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178