Book Title: Dharm Pariksha Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
XXXXXXX
ધર્મપરીક્ષા
नायवमुवगच्छंति, केवलं तिव्वविसयवेयणाभिभूअमज्जपाणमत्तमुच्छियपुरिसव्व जहुत्तरकालं तेसु वसिऊण कहम वि तहाभव्वत्तभविअव्वयाणिओगेणं किंपि तहाविहडिअकम्मपोग्गलसंजोगा तेहिंतो णिग्गंतुमुववज्जंति केइ साहारणवणस्सइसु अल्लय - सूरण- गज्जर- वज्जकंदाइरूवेण इत्यादि ।
चन्द्र० : पाठान्तरमाह - भवभावनेत्यादि । " अनादिमानेष भवः, अनादिमांश्च जीवः, अनादिश्च सामान्येन तस्य = जीवस्य ज्ञानावरणादिकर्मसंयोगः । अपर्यवसितः अनन्तोऽभव्यानां, सपर्यवसितः पुनर्भव्यानाम् । विशेषतः पुनर्मिथ्यात्वाविरतिप्रमादकषाययोगैः कर्मसंयोगो जायत इति सर्वेषामपि जीवानां सादिकः = आदियुक्त एव । एषः = कर्मबन्धो जातः सन् अकामनिर्जराबालतपोकर्मसम्यक्त्वज्ञानविरतिगुणैः अवश्यमेव विघटत इति सर्वेषां सपर्यवसित एव । तेन च कर्मपुद्गलसंयोजनानुभावेन सर्वेऽपि प्राणिनः पूर्वं तावद् अनादिवनस्पतिनिगोदेषु अनन्तानन्तपुद्गलपरावर्त्तान् वसन्ति । तत्र एकनिगोदशरीरेऽनन्ताः पीड्यन्ते । असंख्यनिगोदसमुदयनिष्पन्नगोलकभावेन परिणमन्ति, अनंता जीवाः समकमुच्छ्रसति, समकं निश्वसति, समकमाहारयन्ति, समकं (आहार) परिणामयन्ति, समकं उत्पद्यन्ते, समकं विपद्यन्ते । स्त्यानर्द्धिमहानिद्रागाढज्ञानावरणीयादिकर्मपुद्गलोदयेन न वेदयन्त्यात्मानं, न जानन्ति परं न शृण्वन्ति शब्दं, न पश्यन्ति स्वरूपं, नाजिघ्रन्ति गन्धं, न बुद्ध्यन्ते रसं, न वेदयन्ति स्पर्शं न स्मरन्ति कृताकृतं, मतिपूर्वं न चलन्ति, न स्पन्दन्ति, न शीतमनुसरन्ति, नातपमुपगच्छन्ति । केवलं तीव्रविषयवेदनाभिभूतमद्यपानमत्तमुच्छितपुरुष इव यथोतरकालं तेषु उषित्वा कथमपि तथाभव्यत्वभवितव्यतानियोगेन किमपि तथाविघटितकर्मपुद्गलसंयोगाः तेभ्यः (= अनादिसूक्ष्मनिगोदेभ्यः) निर्गत्योपपद्यन्ते केचित् साधारणवनस्पतिषु आर्द्रक - सूरण-गर्जरवज्रकन्दादिरूपेण" इति भवभावनाप्राकृतपाठस्य संस्कृता छाया ।
=
ચન્દ્ર૦ : વળી ભવભાવનાની ટીકામાં પણ કહ્યું છે કે, “આ સંસાર અનાદિ છે, અને જીવ અનાદિ છે. સામાન્યથી તે જીવનો જ્ઞાનાવરણાદિ કર્મો સાથેનો સંયોગ પણ અનાદિ છે. એ સંયોગ અભવ્યોને અનંત છે. જ્યારે ભવ્યોને અંતવાળો છે. વિશેષથી વિચારીએ તો મિથ્યાત્વ, અવિરતિ, પ્રમાદ, કષાય અને યોગ વડે કર્મ સંયોગ થાય છે, એટલે તમામે તમામ જીવોને તે સંયોગ સાદિ જ છે. ઉત્પન્ન થયેલો આ સંયોગ અકામનિર્જરા, બાલતપોકર્મ, સમ્યક્ત્વ, જ્ઞાન, વિરતિ ગુણો વડે અવશ્ય નષ્ટ થાય છે અને એટલે બધાયને તે કર્મસંયોગ અંતવાળો જ છે. તે કર્મપુદ્ગલ સંયોજનાના પ્રભાવથી બધાય જીવો પહેલા તો અનાદિવનસ્પતિ નિગોદમાં અનંતાનંતપુદ્ગલપરાવર્તકાળ સુધી વસે
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૧૩૪

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178