________________
XXXXXXX
ધર્મપરીક્ષા
नायवमुवगच्छंति, केवलं तिव्वविसयवेयणाभिभूअमज्जपाणमत्तमुच्छियपुरिसव्व जहुत्तरकालं तेसु वसिऊण कहम वि तहाभव्वत्तभविअव्वयाणिओगेणं किंपि तहाविहडिअकम्मपोग्गलसंजोगा तेहिंतो णिग्गंतुमुववज्जंति केइ साहारणवणस्सइसु अल्लय - सूरण- गज्जर- वज्जकंदाइरूवेण इत्यादि ।
चन्द्र० : पाठान्तरमाह - भवभावनेत्यादि । " अनादिमानेष भवः, अनादिमांश्च जीवः, अनादिश्च सामान्येन तस्य = जीवस्य ज्ञानावरणादिकर्मसंयोगः । अपर्यवसितः अनन्तोऽभव्यानां, सपर्यवसितः पुनर्भव्यानाम् । विशेषतः पुनर्मिथ्यात्वाविरतिप्रमादकषाययोगैः कर्मसंयोगो जायत इति सर्वेषामपि जीवानां सादिकः = आदियुक्त एव । एषः = कर्मबन्धो जातः सन् अकामनिर्जराबालतपोकर्मसम्यक्त्वज्ञानविरतिगुणैः अवश्यमेव विघटत इति सर्वेषां सपर्यवसित एव । तेन च कर्मपुद्गलसंयोजनानुभावेन सर्वेऽपि प्राणिनः पूर्वं तावद् अनादिवनस्पतिनिगोदेषु अनन्तानन्तपुद्गलपरावर्त्तान् वसन्ति । तत्र एकनिगोदशरीरेऽनन्ताः पीड्यन्ते । असंख्यनिगोदसमुदयनिष्पन्नगोलकभावेन परिणमन्ति, अनंता जीवाः समकमुच्छ्रसति, समकं निश्वसति, समकमाहारयन्ति, समकं (आहार) परिणामयन्ति, समकं उत्पद्यन्ते, समकं विपद्यन्ते । स्त्यानर्द्धिमहानिद्रागाढज्ञानावरणीयादिकर्मपुद्गलोदयेन न वेदयन्त्यात्मानं, न जानन्ति परं न शृण्वन्ति शब्दं, न पश्यन्ति स्वरूपं, नाजिघ्रन्ति गन्धं, न बुद्ध्यन्ते रसं, न वेदयन्ति स्पर्शं न स्मरन्ति कृताकृतं, मतिपूर्वं न चलन्ति, न स्पन्दन्ति, न शीतमनुसरन्ति, नातपमुपगच्छन्ति । केवलं तीव्रविषयवेदनाभिभूतमद्यपानमत्तमुच्छितपुरुष इव यथोतरकालं तेषु उषित्वा कथमपि तथाभव्यत्वभवितव्यतानियोगेन किमपि तथाविघटितकर्मपुद्गलसंयोगाः तेभ्यः (= अनादिसूक्ष्मनिगोदेभ्यः) निर्गत्योपपद्यन्ते केचित् साधारणवनस्पतिषु आर्द्रक - सूरण-गर्जरवज्रकन्दादिरूपेण" इति भवभावनाप्राकृतपाठस्य संस्कृता छाया ।
=
ચન્દ્ર૦ : વળી ભવભાવનાની ટીકામાં પણ કહ્યું છે કે, “આ સંસાર અનાદિ છે, અને જીવ અનાદિ છે. સામાન્યથી તે જીવનો જ્ઞાનાવરણાદિ કર્મો સાથેનો સંયોગ પણ અનાદિ છે. એ સંયોગ અભવ્યોને અનંત છે. જ્યારે ભવ્યોને અંતવાળો છે. વિશેષથી વિચારીએ તો મિથ્યાત્વ, અવિરતિ, પ્રમાદ, કષાય અને યોગ વડે કર્મ સંયોગ થાય છે, એટલે તમામે તમામ જીવોને તે સંયોગ સાદિ જ છે. ઉત્પન્ન થયેલો આ સંયોગ અકામનિર્જરા, બાલતપોકર્મ, સમ્યક્ત્વ, જ્ઞાન, વિરતિ ગુણો વડે અવશ્ય નષ્ટ થાય છે અને એટલે બધાયને તે કર્મસંયોગ અંતવાળો જ છે. તે કર્મપુદ્ગલ સંયોજનાના પ્રભાવથી બધાય જીવો પહેલા તો અનાદિવનસ્પતિ નિગોદમાં અનંતાનંતપુદ્ગલપરાવર્તકાળ સુધી વસે
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૧૩૪