Book Title: Dharm Pariksha Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 132
________________ XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX ધમપરીક્ષા व्यावहारिकत्वमिति यत् प्रधानं व्यवहारिकलक्षणं, तत्परित्यागेन तेषां = अभव्यानां अव्यक्तेत्यादि, अभव्यानामव्यक्तमिथ्यात्वमेवेति य एकान्तः, तत्स्वीकारादिरूपा या विरूद्धा शास्त्रविपरीता प्रक्रिया, तस्याः असिद्धेः । = इदमत्र तात्पर्यम् - सास्नावत्त्वं मुख्यं गोलक्षणम् । अत्र यदि कश्चिद् द्विपादवत्त्वं गोत्वं इति परिभाषां आश्रयति, तर्हि तन्मतेन मनुष्यादयो गावः स्युः, न पारमार्थिका गावः । एवं च अत्र परिभाषान्तराश्रयणेन यद्यपि गवामगोत्वं सिद्ध्यति । तथापि तावन्मात्रेण तात्त्विकगवां सास्नावत्त्वदुग्धदातृत्वादिकं नापगच्छति । अत्र च स परिभाषान्तराश्रयिता यदि ब्रूयात् "ननु मत्परिभाषान्तरापेक्षया इमा न गावः, ततश्च न ता: सास्त्रावत्यः, दुग्धदात्र्यो वा" तर्हि न लोकविरुद्धा इयं प्रक्रिया सिद्धिमाप्नोति । एवमत्रापि परिभाषान्तराश्रयणेन अभव्यानां अव्यवहारित्वं भवतु, किन्तु मुख्यलक्षणानुसारेण तु ते व्यवहारिण एव । ततश्च व्यक्तादिमिथ्यात्ववन्तोऽपि भवन्ति । अत्र यदि पूर्वपक्षो ब्रूयात् अस्मत्परिभाषान्तरापेक्षयाऽभव्या अव्यवहारिणः, ततश्च न ते व्यक्तमिथ्यात्विनः इति, तर्हि न एषा शास्त्रविरूद्धा प्रक्रिया सिद्धिमाप्नोति । - = एतदेवाह - न हि परिभाषा स्वकीया नूतना विवक्षा वस्तुस्वरूपं त्याजयति विनाशयति । न हि "रक्तरूपवत्त्वं जलत्वम्" इति परिभाषा रक्तरूपवन्तमग्नि उष्णस्पर्शं त्याजयित्वा जलस्य शीतस्पर्शं प्रापयतीति प्रकटमेव । = ચન્દ્ર ઃ ઉપાધ્યાયજી : જો બહુશ્રુતો તમારી નવી પરિભાષાને પ્રમાણભૂત માનતા હોય, તો ભલે ને તમે એ બીજી પરિભાષા સ્વીકારો. (આનો અર્થ એમ કે બહુશ્રુતો જો એ પરિભાષાને પ્રમાણભૂત ન ગણે તો તો એ પરિભાષા ન જ સ્વીકારાય.) પણ તમે એ સ્વીકારો તો એમાં અમને કોઈ વાંધો નથી. કેમકે અભવ્યોમાં મુખ્ય પ્રધાન વ્યવહારીલક્ષણનો ત્યાગ કરવા દ્વારા તેઓમાં અવ્યક્તમિથ્યાત્વનો એકાંત સ્વીકારવાદિ રૂપ શાસ્ત્રવિરૂદ્ધ પ્રક્રિયા સિદ્ધ = સાચી = मान्य थर्ध शती ४ नथी. (भ "सास्नावत्त्वं" से गायनुं सक्षरा छे. हवे हो जा लक्षा छोडीने “जे પગવાળાપણું” ને ગાયનું લક્ષણ બનાવે, નવી પરિભાષા બનાવે, તો એ પરિભાષા પ્રમાણે મનુષ્યાદિ જ ગાય કહેવાય. સાચી ગાય ગાય ન કહેવાય. પણ આમ કહીને પેલો એમ કહે કે “મારી પરિભાષા પ્રમાણે આ ખરી ગાયો ગાય મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા ન ગુજરાતી વિવેચન સહિત * ૧૧૭

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178