Book Title: Dharm Pariksha Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
જે ધમપરીક્ષા
અવ્યવહારરાશિમાંથી નીકળેલાને જ ઘટે છે. એટલે અભવ્યો અવ્યવહા૨ાશિમાંથી નિકળેલા સાબિત થઈ જાય છે. અને અવ્યવહારરાશિમાંથી નિકળેલાઓ વ્યવહારી કહેવાય જ. એટલે અભવ્યો વ્યવહારી છે જ.)
यशो० : तथा च तद्ग्रन्थः - (२३३)
जं दव्वलिंगकिरियाणंतातीया भवंमि सगला वि । सव्वेसिं पाएणं ण य तत्थ वि जायमेअं ति ।। एतद्वृत्तिः - 'जमित्यादि । यद् = यस्माद् द्रव्यलिङ्गक्रिया = पूजाद्यभिलाषेणाव्यावृत्तमिथ्यात्वादिमोहमलतया द्रव्यलिङ्गप्रधानाः शुद्धश्रमणभावयोग्याः प्रत्युपेक्षणाप्रमार्जनादिकाश्चेष्टाः, किम् ? इत्याह- अनन्ताः - अनन्तनामकसंख्याविशेषानुगताः, अतीताः = व्यतिक्रान्ताः, भवे = संसारे, सकला अपि = तथाविधसामग्रीवशात्परिपूर्णा अपि, सर्वेषां भवभाजां प्रायेण अव्यावहारिकराशिगतानल्पकालतन्निर्गतांश्च मुक्त्वेत्यर्थः । ततोऽपि किम् ? इत्याह-न च नैव तत्रापि = तास्वपि सकलासु द्रव्यलिङ्गक्रियासु जातमेतद्=धर्मबीजमित्यादि ।'
चन्द्र० : उपदेशपदपाठमेवाह - तथा चेत्यादि । उपदेशपदगाथासंक्षेपार्थस्त्वयम् - यत् = यस्मात्कारणात् सकलाऽपि द्रव्यलिङ्गक्रिया सर्वेषां = जीवानां प्रायेण भवेऽतीता, न च तत्रापि द्रव्यलिंगक्रियास्वपि जातमेतदिति ।
=
" पूजाद्यभिलाषेण " इति पदं मिथ्यात्वादिमोहमलस्याव्यावृत्तेः साधको हेतुरस्ति । तथा च पूजाद्यभिलाषरूपेण हेतुना अव्यावृत्तो मिथ्यात्वादिमोहमलो यासु ताः, तासां भावः, तत्ता, तया । अनुमानञ्चेत्थम् – द्रव्यलिंगक्रियाः अव्यावृत्तमिथ्यात्वादिमोहमलाः पूजाद्यभिलाषाद् इति । शुद्धश्रमणेत्यादि, शुद्धो यः श्रमणभावः, तस्य योग्याः उचिता:, तथाविधसामग्रीवशात् = वज्रर्षभनाराचसंहननादिवशात् परिपूर्णा अपि
एवेत्यपिशब्दार्थः ।
=
I
अव्यावहारिकराशिगतान् अव्यवहारिण इत्यर्थः । अल्पकालतन्निर्गतांश्च समयावलिकादिनवर्षादिरूपेण अल्पकालेनैव तस्मात् = अव्यवहारराशितो निर्गतांश्चेति । तेषां हि अनन्ता द्रव्यलिंगक्रिया न सम्भवन्ति, अल्पकालेनैव व्यवहारराशौ समागमनात् । अत्र "अव्यावहारिकराशिगता अनन्ता द्रव्यक्रिया न प्राप्नुवन्ति" इत्युक्तम् । ततश्चार्थादापन्नं, येऽनन्ता द्रव्यक्रिया प्राप्तास्ते अव्यवहारराशिविनिर्गता एव । अभव्याश्च द्रव्यक्रियावन्तो भवतामपि सम्मता इति तेषां व्यावहारिकत्वं सिद्धम् ।
મહામહોપાધ્યાચ ચશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૭ ૧૧૪
=
-
=
न केवलं न्यूना

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178