Book Title: Dharm Pariksha Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
oe परीक्षा accorecrococonococccccccccxcccccwwwxccccceCHODACHODog * यशो० : भगवद्वचनप्रामाण्यसंशयप्रयुक्तः शास्त्रार्थसंशयः सांशयिकम्, यथा 'सर्वाणि में * दर्शनानि प्रमाणं कानिचिद्वा', 'इदं भगवद्वचनं प्रमाणं न वा' इत्यादि संशयानानाम्।
英英英英英英英英英英英英英英英英英英英英英英英英英英英英XXXXXXXX英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英、
अ चन्द्र० : ४. चतुर्थं सांशयिकमिथ्यात्वं आह - भगवद्वचनेत्यादि, जिनवचने यः प्रामाण्यस्य संशयः "अस्मिन्वचने प्रामाण्यमस्ति न वा" इत्यादिरूपः, तादृशसंशयप्रयुक्तो यः
शास्त्रार्थसंशयः = जैनशास्त्रस्यार्थे संशयः "किमयं प्रमाणं न वा ?" इत्यादिरूपः, स * सांशयिकं = तन्नामकं मिथ्यात्वम् । * भगवद्वचने प्रामाण्यसंशयो द्विविधः-सर्वसंशयो देशसंशयश्च । तत्र सर्वसंशयाकारमाहसर्वाणि दर्शनानि इत्यादि, अत्र हि सर्वदर्शनेषु जैनदर्शनमपि प्रविष्टमेव । ततश्च "जैनदर्शनं प्रमाणं न वा" इत्यपि प्रकृतसंशयान्तर्गत आकारः । ततश्च सकलजैनदर्शने प्रामाण्यस्य । संशयभूतोऽयं संशयः सर्वसंशयः । इदं भगवद् वचनं इत्यादि, अत्र हि न सर्वेषु जिनवचनेषु में * प्रामाण्यसंशयः, किन्तु विवक्षितजिनवचन एव, ततश्च सर्वजिनवचनैकदेशभूते जिनवचने - से प्रामाण्यसंशयभूतोऽयं संशयो देशसंशयरूपः । संशयानानां = संशयं कुर्वाणानां ।
ચન્દ્ર: (૪) સાંશયિકમિથ્યાત્વ = પરમાત્માના વચનમાં પ્રામાણિકતાનો સંશય રે થવાથી પ્રગટેલો જે શાસ્ત્રાર્થોમાં સંશય તે સાંશયિકમિથ્યાત્વ કહેવાય. (એના બે ભેદ છે કે *- (१) सर्वसंशय (२) देशसंशय. मेम सर्वसंशयनी ॥२ तावे छ ) El.d. * " शन साया छ ? 3053°४ ?" (महा शनीमा नहर्शन छ ०४. मेट કે આ શંકાની અંદર આવો આકાર પણ સમાયેલો જ છે કે “જૈનદર્શન સાચું છે કે નહિ?”
આ તો આખાય જૈનદર્શનમાં પ્રામાણ્યની શંકા છે માટે સર્વસંશય કહેવાય.) १ (शिसंशयनी 201२ पताछ ) " निवयन प्रभारी छ : ना?" (HS આ સકલ જિનવચનોના દેશભૂત એકાદ જિનવચનમાં સંશય છે એટલે એ દેશસંશય કહેવાય.
भावी शंॐ ४२न।।मो सशयि मिथ्यात्वी वाय. [सं. ५ - शा. पातु - आन (आनश्) प्रत्यय, ७४ विमति बहुपयन- ३५ संशयानानi])
双双双双瑟瑟双双双双赛双双双双双双双双双双双双双双寒寒寒寒淑英双双双双双双双双双双双双双双双双双双双双双双双双联双双双双双琅琅琅琅琅琅琅瑟瑟
यशो० : मिथ्यात्वप्रदेशोदयनिष्पन्नानां साधूनामपि सूक्ष्मार्थसंशयानां मिथ्यात्वभाव मा प्रासाङ्क्षीदिति भगवद्वचनप्रामाण्यसंशयप्रयुक्तत्वं विशेषणम्,
चन्द्र० : "भगवद्वचनप्रामाण्यसंशयप्रयुक्त"पदस्य कृत्यं दर्शयितुं प्रथमं तदभावे -
મહામહોપાધ્યાય યશોવિજ્યજી વિરચિત ધર્મપરીક્ષા - ચોખરીયા ટીકા + ગુરાતી વિવેચન સહિત કે ૩૧

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178