Book Title: Dharm Pariksha Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
英
*OOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODOOTOAधर्मपरीक्षा જે જ “બાદરનિગોદ જીવ” શબ્દ વાપર્યો છે. બાદરનિગોદના એક જ શરીરમાં જીવો તો છે
अनंत छ...
તથા સૂક્ષ્મજીવો એટલે સૂક્ષ્મનિગોદો અને સૂક્ષ્મપૃથ્વી વિગેરે પણ સમજી જ લેવા.)
यशो० : यदागमः (पनवणा ३ पदे) -'एएसिं णं भंते! जीवाणं सुहमाणं बायराणं णोसुहुमाणं णोबायराणं कयरे कयरेहितो अप्पा वा बहुआ वा तुल्ला वा विसेसाहिआ वा? * गोयमा! सव्वथोवा जीवा णोसुहुमा णोबायरा, बायरा अणंतगुणा, सुहुमा असंखेज्जगुणा ।' * इति । एतवृत्तिर्यथा – 'एएसिं णं भंते ! जीवाणं सुहुमाण'मित्यादि । सर्वस्तोका जीवा में *णोसुहुमा णोबायरा सिद्धा इत्यर्थः, तेषां सूक्ष्मजीवराशेर्बादरजीवराशेश्चानन्ततमभागकल्पत्वात् । अ तेभ्यो बादरा अनंतगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽनंतगुणत्वात् । तेभ्यश्च सूक्ष्मा में असंख्येयगुणाः, बादरनिगोदजीवेभ्यः सूक्ष्मनिगोदजीवानामसंख्येयगुणत्वाद्' इति ।।
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英次
चन्द्र० : ननु “सिद्धेभ्यो बादरनिगोदजीवा अनन्तगुणाः" इति कुत्रोक्तम् ? इत्यतः पूर्वपक्षः । ॐ शास्त्रपाठमाह - यत् = यस्मात्कारणात् आगमः अस्ति । तस्मादेतदनन्तरोक्तमभ्युपेयमिति के भावः । ___ आगमसंक्षेपार्थस्त्वयम् – भदन्त ! एतेषां सूक्ष्मानां बादराणां नोसूक्ष्मानां नोबादराणां * जीवानां (मध्ये) कतरे कतरेभ्योऽल्पा वा बहवो वा तुल्या वा विशेषाधिका वा ? गौतम ! ॐ सर्वस्तोका जीवा नोसूक्ष्मा नोबादराः, बादरा अनन्तगुणाः, सूक्ष्मा असंख्येयगुणाः - इति । से में तेषां = सिद्धानाम् । बादरा अनंतगुणाः इति । ननु बादरपृथ्व्यादयो जीवाः सर्वे मीलिता
अपि असंख्याता एव, ततः कथं तेषां सिद्धेभ्योऽनन्तगुणत्वम् ? इत्यत आह -* बादरनिगोदजीवानामित्यादि । तथा च बादरजीवभेदे बादरपृथ्व्यादिवद् बादरनिगोदजीवा अपि सन्ति, ते च सिद्धेभ्योऽनन्तगुणाः, इति तानाश्रित्य सिद्धेभ्यो बादरजीवानामनन्तगुणत्वं । युक्तम् ।
सूक्ष्मा असंख्येयगुणाः इति । ननु सूक्ष्मपृथ्व्यादयो जीवाः सर्वे मीलिता अपि असंख्याता है # एव भवन्ति, ततश्च कथं सूक्ष्मजीवा अनन्तेभ्यो बादरनिगोदजीवेभ्योऽसंख्येयगुणाः सम्भवन्ति? * इत्यत आह - बादरनिगोदेत्यादि । तथा च सूक्ष्मजीवभेदे सूक्ष्मनिगोदजीवा अपि भवन्ति, A * ते च बादरनिगोदजीवेभ्योऽसंख्येयगुणा इति तानपेक्ष्य बादरजीवेभ्यः सूक्ष्मजीवानामसंख्येयगुणत्वं । *युक्तम् । अत्र प्रज्ञापनाटीकाया अंशः समाप्तः ।
双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双赛赛赛琅琅琅琅我真现双双双双双双双双双双双双双落
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૧૦૦

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178