________________
धर्मपरीक्षा ooooooo ooooooooooooooooooooooooo * "सूक्ष्मी सूक्ष्म पो मने निगोह. = सूक्ष्मनियो भने बानिगावो = १५ જ નિગોદજીવો અવ્યવહારી છે.” એમ અર્થ નીકળે. [ આમ હવે તો એ ટીકા પણ બાદરનિગોદજીવોને અવ્યવહારી જ બતાવે છે એટલે હું આમાં અસંગતિ તો નથી જ, પણ અસંગતિની ગંધનો પણ અભાવ છે.
双双双双双双双双双双双双双获赛双双双双双双双双双双双双双表現
双双双双双双双双双双双双双双双双买买买双双双双双双双双双双双双双双
#####
* यशो० : सूक्ष्मपृथिव्यादिजीवानां चाव्यवहारित्वं प्रज्ञापनावृत्त्यभिप्रायेण स्फुटमेव प्रतीयते, * लोकदृष्टिपथमागतानामेव पृथिव्यादिजीवानां व्यवहारित्वभणनाद, अन्यथा 'प्रत्येकशरीरिणो * व्यावहारिकाः' इत्येव वृत्तिकृदवक्ष्यत्। । चन्द्र० : पुनः कश्चित्पूर्वपक्षं प्रति प्रश्नं करोति - ननु एवं सर्वे सूक्ष्मजीवा अव्यवहारिणः * सिध्येयुः, तथा च सूक्ष्मपृथ्व्याप्तेजोवायूनामप्यव्यवहारित्वं स्याद् इति । पूर्वपक्ष इष्टापत्तिमाहसे सूक्ष्मपृथिव्यादीनां = आदिपदात्सूक्ष्माप्कायादीनां संग्रहः । स्फुटमेव प्रतीयते इति । ननु । कथं प्रज्ञापनावृत्तिबलात्तेषां सूक्ष्मपृथ्व्यादीनामव्यवहारित्वम् ? इत्यत आह - लोकदृष्टिपथमित्यादि । - ते लोकेषु दृष्टिपथमागताः सन्तः पृथिवीकायिकादिव्यवहारमनुपतन्ति - इति * हि प्रज्ञापनापाठः । ततश्च लोकदृष्टिपथमागतानामेव जीवानां व्यवहारित्वमिति मलयगिरि-3
पूज्यानामभिप्रायः । सूक्ष्मपृथ्व्यादयश्च चक्षुरग्राह्यत्वादेव न लोकदृष्टिपथमागच्छन्तीति : * तेषामव्यवहारित्वं प्रज्ञापनावृत्त्यभिप्रायेण सिध्यत्येवेति ।
अन्यथा = यदि हि सूक्ष्मपृथ्व्यादीनामव्यवहारित्वं मलयगिरिपूज्यानामभिप्रेतं न स्यात् में तर्हि "प्रत्येकशरीरिणो व्यावहारिकाः" इत्येव = न तु - ते लोकेषु दृष्टिपथमागता से सन्तः - इत्यादि इत्येवकारार्थः, अवक्ष्यत् । यदि हि निगोदजीवानामेवाव्यवहारित्वं तेषामभिप्रेतं
स्यात्, तर्हि ते निगोदभिन्नानां प्रत्येकशरीरिणामेव व्यवहारिजीवत्वेनोल्लेखं स्पष्टं अकरिष्यत् । ॐन च तथा तैः कृतम् । ततश्च तत्पाठबलात्तेषामस्मदुक्तोऽभिप्राय एव प्रतीयत इति पूर्वपक्षाभिप्रायः । ॐ ૨ ચન્દ્રઃ (પ્રશ્ન : તમારા કહેવા મુજબ તો બધા સૂક્ષ્મજીવો પણ અવ્યવહારી બની છે જે ગયા અને તો પછી સૂપૃથ્વી વિગેરે પણ અવ્યવહારી ગણવાની આપત્તિ આવે.)
પૂર્વપક્ષ : એ અમને ઈષ્ટ જ છે. સૂક્ષ્મપૃથ્વી વિગેરે જીવોનું અવ્યવહારિત્વક * પ્રજ્ઞાપનાવૃત્તિના અભિપ્રાયથી સ્પષ્ટ જ જણાય છે. તે આ પ્રમાણે- પ્રજ્ઞાપનાનો પાઠ 7
मा५ो हो या छीमे , ते च लोकेषु दृष्टिपथमागताः सन्तः से पृथिवीकायिकादिव्यवहारमनुपतन्ति ॥ ५४थी स्पष्ट थाय छ समष्टिपथम
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૧૦૫
【双双双双双双双双双双瑟瑟英双双双双双双双双双双双双双冠
买买买双双双双双双爱瑟瑟寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒