Book Title: Dharm Pariksha Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
XXXXXXXXX
XXXXXXXXX
XXXXXXXXXXXXXXXXXXXXXXXX
ધર્મપરીક્ષા
આમાં એમનો અભિપ્રાય શું હતો ? એ અંગેનો સમ્યગ્ નિશ્ચય તો બહુશ્રુતો જ भएसी शडे, हरी शडे.
यशो० : एवं चासांव्यवहारिका जीवाः सूक्ष्मपृथिव्यादिषु निगोदेषु च सर्वकालं गत्यागतीः कुर्वन्तीति सम्पन्नम्, इत्थं च तत्र येऽनादिसूक्ष्मनिगोदेभ्य उद्वृत्त्य शेषजीवेषूत्पद्यन्ते (ते) पृथिव्यादिविविधव्यवहारयोगात्सांव्यवहारिकाः, ये पुनरनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावतिष्ठन्ते (ते) तथाविधव्यवहारातीतत्वादसांव्यवहारिका इति ।
चन्द्र० : पूर्वपक्षो निष्कर्षमाह एवं च इत्यादि । गत्यागतीः कुर्वन्तीति = "न तु अनादिकालात्सूक्ष्मनिगोदेषु वर्तमाना एवाव्यवहारिणः" इति भावः । प्रतिपादितरीत्या सूक्ष्मपृथ्व्यादयोऽप्यव्यवहारिणः सिद्धाः । ततः “अव्यवहारिणः स्वस्थानेषु गत्यागतीः कुर्वन्ति” इति स्वीकारे न कोऽपि दोषः ।
-
=
इत्थं च तत्र = अव्यावहारिकजीवेषु मध्ये ये जीवाः अनादिसूक्ष्मनिगोदेभ्यः इत्यादि । सूक्ष्मनिगोदेष्वेव = सूक्ष्माश्च निगोदाश्च इति सूक्ष्मनिगोदा:, तेषु एव ।
ચન્દ્ર : પૂર્વપક્ષ : આમ હવે આ વાત નક્કી થઈ કે અવ્યવહારી જીવો સૂક્ષ્મપૃથ્વી વિગેરેમાં અને નિગોદોમાં સર્વકાળ ગમનાગમન કરે છે.
અને એટલે તે જીવોમાં જે જીવો અનાદિ એવા સૂક્ષ્મજીવો અને નિગોદમાંથી નીકળીને બાકીના જીવોમાં ઉત્પન્ન થાય, તેઓ પૃથ્વી વિગેરે વિવિધ વ્યવહારનો યોગ થવાથી વ્યવહારી કહેવાય. જેઓ વળી અનાદિકાળથી માંડીને સૂક્ષ્મજીવોમાં અને નિગોદમાં જ રહે છે તેઓ તેવા પ્રકારના વ્યવહારથી દૂર હોવાથી અવ્યવહારી કહેવાય.
यशो० : प्रवचनसारोद्धारवृत्तावपि ' अनादिसूक्ष्मनिगोदजीवा अव्यवहारिणः' इत्यत्र सूक्ष्मा पृथिव्यादयश्चत्वारो, निगोदाश्च (? सूक्ष्म) बादरसाधारणवनस्पतयः, न विद्यते आदिर्येषां तेऽनादयः अप्राप्तव्यवहारराशय इत्यर्थः । तथा च सूक्ष्माश्च निगोदजीवाश्चेति द्वन्द्वः, अनादयश्च ते सूक्ष्मनिगोदजीवाश्चेति कर्मधारय इति समासविधिर्द्रष्टव्यः, सर्वत्रापि कर्मधारयकरणे बादरनिगोदजीवानां व्यवहारित्वसम्पत्तावुक्तागमबाधप्रसङ्गादिति चेत् ?
चन्द्र० : पुनः कश्चित्पूर्वपक्षं प्रतिप्रश्नं करोति
ननु “अनादिसूक्ष्मनिगोदजीवा
મહામહોપાધ્યાય થશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત × ૧૦૮

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178